Jump to content

चेरिवांस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root चर् (car, to move) +‎ -वांस् (-vāṃs)

Pronunciation

[edit]

Participle

[edit]

चेरिवांस् (cerivā́ṃs) perfect active participle (root चर्)

  1. perfect participle of चचार (cacā́ra)

Declension

[edit]
Masculine vāṃs-stem declension of चेरिवांस्
singular dual plural
nominative चेरिवान् (cerivā́n) चेरिवांसौ (cerivā́ṃsau) चेरिवांसः (cerivā́ṃsaḥ)
vocative चेरिवन् (cérivan)
चेरिवः¹ (cérivaḥ¹)
चेरिवांसौ (cérivāṃsau) चेरिवांसः (cérivāṃsaḥ)
accusative चेरिवांसम् (cerivā́ṃsam) चेरिवांसौ (cerivā́ṃsau) चेरुषः (cerúṣaḥ)
instrumental चेरुषा (cerúṣā) चेरिवद्भ्याम् (cerivádbhyām) चेरिवद्भिः (cerivádbhiḥ)
dative चेरुषे (cerúṣe) चेरिवद्भ्याम् (cerivádbhyām) चेरिवद्भ्यः (cerivádbhyaḥ)
ablative चेरुषः (cerúṣaḥ) चेरिवद्भ्याम् (cerivádbhyām) चेरुषाम् (cerúṣām)
genitive चेरुषः (cerúṣaḥ) चेरुषोः (cerúṣoḥ) चेरुषाम् (cerúṣām)
locative चेरुषि (cerúṣi) चेरुषोः (cerúṣoḥ) चेरिवत्सु (cerivátsu)
  • ¹Rigvedic
Feminine ī-stem declension of चेरुषी
singular dual plural
nominative चेरुषी (cerúṣī) चेरुष्यौ (cerúṣyau)
चेरुषी¹ (cerúṣī¹)
चेरुष्यः (cerúṣyaḥ)
चेरुषीः¹ (cerúṣīḥ¹)
vocative चेरुषि (céruṣi) चेरुष्यौ (céruṣyau)
चेरुषी¹ (céruṣī¹)
चेरुष्यः (céruṣyaḥ)
चेरुषीः¹ (céruṣīḥ¹)
accusative चेरुषीम् (cerúṣīm) चेरुष्यौ (cerúṣyau)
चेरुषी¹ (cerúṣī¹)
चेरुषीः (cerúṣīḥ)
instrumental चेरुष्या (cerúṣyā) चेरुषीभ्याम् (cerúṣībhyām) चेरुषीभिः (cerúṣībhiḥ)
dative चेरुष्यै (cerúṣyai) चेरुषीभ्याम् (cerúṣībhyām) चेरुषीभ्यः (cerúṣībhyaḥ)
ablative चेरुष्याः (cerúṣyāḥ)
चेरुष्यै² (cerúṣyai²)
चेरुषीभ्याम् (cerúṣībhyām) चेरुषीभ्यः (cerúṣībhyaḥ)
genitive चेरुष्याः (cerúṣyāḥ)
चेरुष्यै² (cerúṣyai²)
चेरुष्योः (cerúṣyoḥ) चेरुषीणाम् (cerúṣīṇām)
locative चेरुष्याम् (cerúṣyām) चेरुष्योः (cerúṣyoḥ) चेरुषीषु (cerúṣīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vāṃs-stem declension of चेरिवांस्
singular dual plural
nominative चेरिवत् (cerivát) चेरुषी (cerúṣī) चेरिवांसी (cerivā́ṃsī)
vocative चेरिवत् (cérivat) चेरुषी (céruṣī) चेरिवांसी (cérivāṃsī)
accusative चेरिवत् (cerivát) चेरुषी (cerúṣī) चेरिवांसी (cerivā́ṃsī)
instrumental चेरुषा (cerúṣā) चेरिवद्भ्याम् (cerivádbhyām) चेरिवद्भिः (cerivádbhiḥ)
dative चेरुषे (cerúṣe) चेरिवद्भ्याम् (cerivádbhyām) चेरिवद्भ्यः (cerivádbhyaḥ)
ablative चेरुषः (cerúṣaḥ) चेरिवद्भ्याम् (cerivádbhyām) चेरुषाम् (cerúṣām)
genitive चेरुषः (cerúṣaḥ) चेरुषोः (cerúṣoḥ) चेरुषाम् (cerúṣām)
locative चेरुषि (cerúṣi) चेरुषोः (cerúṣoḥ) चेरिवत्सु (cerivátsu)

References

[edit]