Jump to content

चित्राङ्गद

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of चित्र (chitrá, bright) +‎ अङ्गद (aṅgada, armband)

Pronunciation

[edit]

Proper noun

[edit]

चित्राङ्गद (citrāṅgada) stemm

  1. (Hinduism) Chitrāngada, son of Shantanu and Satyavati, brother of Vichitravirya.

Declension

[edit]
Masculine a-stem declension of चित्राङ्गद
singular dual plural
nominative चित्राङ्गदः (citrāṅgadaḥ) चित्राङ्गदौ (citrāṅgadau) चित्राङ्गदाः (citrāṅgadāḥ)
vocative चित्राङ्गद (citrāṅgada) चित्राङ्गदौ (citrāṅgadau) चित्राङ्गदाः (citrāṅgadāḥ)
accusative चित्राङ्गदम् (citrāṅgadam) चित्राङ्गदौ (citrāṅgadau) चित्राङ्गदान् (citrāṅgadān)
instrumental चित्राङ्गदेन (citrāṅgadena) चित्राङ्गदाभ्याम् (citrāṅgadābhyām) चित्राङ्गदैः (citrāṅgadaiḥ)
dative चित्राङ्गदाय (citrāṅgadāya) चित्राङ्गदाभ्याम् (citrāṅgadābhyām) चित्राङ्गदेभ्यः (citrāṅgadebhyaḥ)
ablative चित्राङ्गदात् (citrāṅgadāt) चित्राङ्गदाभ्याम् (citrāṅgadābhyām) चित्राङ्गदेभ्यः (citrāṅgadebhyaḥ)
genitive चित्राङ्गदस्य (citrāṅgadasya) चित्राङ्गदयोः (citrāṅgadayoḥ) चित्राङ्गदानाम् (citrāṅgadānām)
locative चित्राङ्गदे (citrāṅgade) चित्राङ्गदयोः (citrāṅgadayoḥ) चित्राङ्गदेषु (citrāṅgadeṣu)

References

[edit]