Jump to content

चट्टोपाध्याय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of चट्ट (caṭṭa) +‎ उपाध्याय (upādhyāya).

Pronunciation

[edit]

Proper noun

[edit]

चट्टोपाध्याय (caṭṭopādhyāya) stemm

  1. a surname, Chattopadhyay
    बङ्किमचन्द्र-चट्टोपाध्यायःbaṅkimacandra-caṭṭopādhyāyaḥBankim Chandra Chattopadhyay

Declension

[edit]
Masculine a-stem declension of चट्टोपाध्याय
singular dual plural
nominative चट्टोपाध्यायः (caṭṭopādhyāyaḥ) चट्टोपाध्यायौ (caṭṭopādhyāyau) चट्टोपाध्यायाः (caṭṭopādhyāyāḥ)
vocative चट्टोपाध्याय (caṭṭopādhyāya) चट्टोपाध्यायौ (caṭṭopādhyāyau) चट्टोपाध्यायाः (caṭṭopādhyāyāḥ)
accusative चट्टोपाध्यायम् (caṭṭopādhyāyam) चट्टोपाध्यायौ (caṭṭopādhyāyau) चट्टोपाध्यायान् (caṭṭopādhyāyān)
instrumental चट्टोपाध्यायेन (caṭṭopādhyāyena) चट्टोपाध्यायाभ्याम् (caṭṭopādhyāyābhyām) चट्टोपाध्यायैः (caṭṭopādhyāyaiḥ)
dative चट्टोपाध्यायाय (caṭṭopādhyāyāya) चट्टोपाध्यायाभ्याम् (caṭṭopādhyāyābhyām) चट्टोपाध्यायेभ्यः (caṭṭopādhyāyebhyaḥ)
ablative चट्टोपाध्यायात् (caṭṭopādhyāyāt) चट्टोपाध्यायाभ्याम् (caṭṭopādhyāyābhyām) चट्टोपाध्यायेभ्यः (caṭṭopādhyāyebhyaḥ)
genitive चट्टोपाध्यायस्य (caṭṭopādhyāyasya) चट्टोपाध्याययोः (caṭṭopādhyāyayoḥ) चट्टोपाध्यायानाम् (caṭṭopādhyāyānām)
locative चट्टोपाध्याये (caṭṭopādhyāye) चट्टोपाध्याययोः (caṭṭopādhyāyayoḥ) चट्टोपाध्यायेषु (caṭṭopādhyāyeṣu)

Descendants

[edit]
  • Prakrit: *𑀘𑀝𑁆𑀝𑁄𑀯𑀚𑁆𑀛𑀸𑀬 ~ *𑀘𑀝𑁆𑀝𑁄𑀅𑀚𑁆𑀛𑀸𑀬 (*caṭṭovajjhāya ~ *caṭṭoajjhāya), *𑀘𑀝𑁆𑀝𑁄𑀚𑁆𑀛𑀸𑀬 ~ *𑀘𑀝𑁆𑀝𑀼𑀚𑁆𑀛𑀸𑀬 (*caṭṭŏjjhāya ~ *caṭṭujjhāya)
  • Bengali: চট্টোপাধ্যায় (coṭṭōpaddhaẏ)
  • Hindi: चट्टोपाध्याय (caṭṭopādhyāy)