Jump to content

गोणी

From Wiktionary, the free dictionary

Marathi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit गोणी (goṇī). Doublet of गोण (goṇ) and गोणा (goṇā)

Pronunciation

[edit]
  • IPA(key): /ɡo.ɳi/, [ɡo.ɳiː]
  • Hyphenation: गो‧णी

Noun

[edit]

गोणी (goṇīf

  1. sackcloth

Sanskrit

[edit]

Etymology

[edit]

Possibly derived from a Dravidian language.

Pronunciation

[edit]

Noun

[edit]

गोणी (goṇī) stemf

  1. a sack, cloth bag

Declension

[edit]
Feminine ī-stem declension of गोणी
singular dual plural
nominative गोणी (goṇī́) गोण्यौ (goṇyaù)
गोणी¹ (goṇī́¹)
गोण्यः (goṇyàḥ)
गोणीः¹ (goṇī́ḥ¹)
vocative गोणि (góṇi) गोण्यौ (góṇyau)
गोणी¹ (góṇī¹)
गोण्यः (góṇyaḥ)
गोणीः¹ (góṇīḥ¹)
accusative गोणीम् (goṇī́m) गोण्यौ (goṇyaù)
गोणी¹ (goṇī́¹)
गोणीः (goṇī́ḥ)
instrumental गोण्या (goṇyā́) गोणीभ्याम् (goṇī́bhyām) गोणीभिः (goṇī́bhiḥ)
dative गोण्यै (goṇyaí) गोणीभ्याम् (goṇī́bhyām) गोणीभ्यः (goṇī́bhyaḥ)
ablative गोण्याः (goṇyā́ḥ)
गोण्यै² (goṇyaí²)
गोणीभ्याम् (goṇī́bhyām) गोणीभ्यः (goṇī́bhyaḥ)
genitive गोण्याः (goṇyā́ḥ)
गोण्यै² (goṇyaí²)
गोण्योः (goṇyóḥ) गोणीनाम् (goṇī́nām)
locative गोण्याम् (goṇyā́m) गोण्योः (goṇyóḥ) गोणीषु (goṇī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

[edit]

Descendants

[edit]