गुल्म
Appearance
Sanskrit
[edit]Etymology
[edit]Of unknown origin.
Pronunciation
[edit]Noun
[edit]गुल्म • (gúlma) stem, m or n
- A cluster or clump of trees, thicket, copse.
- A bush, shrub.
- A troop or guard of soldiers, body of troops, division of an army (consisting of 45 feet, 27 horses, 9 chariots, and 9 elephants, or of 135 feet, 81 horses, 27 chariots, and 27 elephants).
- A fort or entrenchment.
- Disciplining an army.
- A chronic enlargement of the spleen or any glandular enlargement in the abdomen (as that of the mesenteric gland etc.)
- The spleen.
- A wharf or stairs.
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | गुल्मः (gúlmaḥ) | गुल्मौ (gúlmau) गुल्मा¹ (gúlmā¹) |
गुल्माः (gúlmāḥ) गुल्मासः¹ (gúlmāsaḥ¹) |
vocative | गुल्म (gúlma) | गुल्मौ (gúlmau) गुल्मा¹ (gúlmā¹) |
गुल्माः (gúlmāḥ) गुल्मासः¹ (gúlmāsaḥ¹) |
accusative | गुल्मम् (gúlmam) | गुल्मौ (gúlmau) गुल्मा¹ (gúlmā¹) |
गुल्मान् (gúlmān) |
instrumental | गुल्मेन (gúlmena) | गुल्माभ्याम् (gúlmābhyām) | गुल्मैः (gúlmaiḥ) गुल्मेभिः¹ (gúlmebhiḥ¹) |
dative | गुल्माय (gúlmāya) | गुल्माभ्याम् (gúlmābhyām) | गुल्मेभ्यः (gúlmebhyaḥ) |
ablative | गुल्मात् (gúlmāt) | गुल्माभ्याम् (gúlmābhyām) | गुल्मेभ्यः (gúlmebhyaḥ) |
genitive | गुल्मस्य (gúlmasya) | गुल्मयोः (gúlmayoḥ) | गुल्मानाम् (gúlmānām) |
locative | गुल्मे (gúlme) | गुल्मयोः (gúlmayoḥ) | गुल्मेषु (gúlmeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | गुल्मम् (gúlmam) | गुल्मे (gúlme) | गुल्मानि (gúlmāni) गुल्मा¹ (gúlmā¹) |
vocative | गुल्म (gúlma) | गुल्मे (gúlme) | गुल्मानि (gúlmāni) गुल्मा¹ (gúlmā¹) |
accusative | गुल्मम् (gúlmam) | गुल्मे (gúlme) | गुल्मानि (gúlmāni) गुल्मा¹ (gúlmā¹) |
instrumental | गुल्मेन (gúlmena) | गुल्माभ्याम् (gúlmābhyām) | गुल्मैः (gúlmaiḥ) गुल्मेभिः¹ (gúlmebhiḥ¹) |
dative | गुल्माय (gúlmāya) | गुल्माभ्याम् (gúlmābhyām) | गुल्मेभ्यः (gúlmebhyaḥ) |
ablative | गुल्मात् (gúlmāt) | गुल्माभ्याम् (gúlmābhyām) | गुल्मेभ्यः (gúlmebhyaḥ) |
genitive | गुल्मस्य (gúlmasya) | गुल्मयोः (gúlmayoḥ) | गुल्मानाम् (gúlmānām) |
locative | गुल्मे (gúlme) | गुल्मयोः (gúlmayoḥ) | गुल्मेषु (gúlmeṣu) |
- ¹Vedic
Descendants
[edit]- Pali: gumba
- Prakrit: 𑀕𑀼𑀫𑁆𑀫 (gumma) (see there for further descendants)
References
[edit]- Turner, Ralph Lilley (1969–1985) “gulma”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 226