Jump to content

गुम्फ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

[edit]

Noun

[edit]

गुम्फ (gumpha) stemm

  1. Tying, stringing together
  2. Putting together, composing, arrangement.
  3. bracelet.
  4. whisker, a mustachio

Declension

[edit]
Masculine a-stem declension of गुम्फ
singular dual plural
nominative गुम्फः (gumphaḥ) गुम्फौ (gumphau)
गुम्फा¹ (gumphā¹)
गुम्फाः (gumphāḥ)
गुम्फासः¹ (gumphāsaḥ¹)
vocative गुम्फ (gumpha) गुम्फौ (gumphau)
गुम्फा¹ (gumphā¹)
गुम्फाः (gumphāḥ)
गुम्फासः¹ (gumphāsaḥ¹)
accusative गुम्फम् (gumpham) गुम्फौ (gumphau)
गुम्फा¹ (gumphā¹)
गुम्फान् (gumphān)
instrumental गुम्फेन (gumphena) गुम्फाभ्याम् (gumphābhyām) गुम्फैः (gumphaiḥ)
गुम्फेभिः¹ (gumphebhiḥ¹)
dative गुम्फाय (gumphāya) गुम्फाभ्याम् (gumphābhyām) गुम्फेभ्यः (gumphebhyaḥ)
ablative गुम्फात् (gumphāt) गुम्फाभ्याम् (gumphābhyām) गुम्फेभ्यः (gumphebhyaḥ)
genitive गुम्फस्य (gumphasya) गुम्फयोः (gumphayoḥ) गुम्फानाम् (gumphānām)
locative गुम्फे (gumphe) गुम्फयोः (gumphayoḥ) गुम्फेषु (gumpheṣu)
  • ¹Vedic

References

[edit]