Jump to content

गुणज्ञ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

गुण (guṇa) +‎ -ज्ञ (-jña)

Adjective

[edit]

गुणज्ञ (guṇajña) stem

  1. virtuous
  2. one who knows how to appreciate something, knowing or judging their merits.

Declension

[edit]
Masculine a-stem declension of गुणज्ञ
singular dual plural
nominative गुणज्ञः (guṇajñaḥ) गुणज्ञौ (guṇajñau)
गुणज्ञा¹ (guṇajñā¹)
गुणज्ञाः (guṇajñāḥ)
गुणज्ञासः¹ (guṇajñāsaḥ¹)
vocative गुणज्ञ (guṇajña) गुणज्ञौ (guṇajñau)
गुणज्ञा¹ (guṇajñā¹)
गुणज्ञाः (guṇajñāḥ)
गुणज्ञासः¹ (guṇajñāsaḥ¹)
accusative गुणज्ञम् (guṇajñam) गुणज्ञौ (guṇajñau)
गुणज्ञा¹ (guṇajñā¹)
गुणज्ञान् (guṇajñān)
instrumental गुणज्ञेन (guṇajñena) गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञैः (guṇajñaiḥ)
गुणज्ञेभिः¹ (guṇajñebhiḥ¹)
dative गुणज्ञाय (guṇajñāya) गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञेभ्यः (guṇajñebhyaḥ)
ablative गुणज्ञात् (guṇajñāt) गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञेभ्यः (guṇajñebhyaḥ)
genitive गुणज्ञस्य (guṇajñasya) गुणज्ञयोः (guṇajñayoḥ) गुणज्ञानाम् (guṇajñānām)
locative गुणज्ञे (guṇajñe) गुणज्ञयोः (guṇajñayoḥ) गुणज्ञेषु (guṇajñeṣu)
  • ¹Vedic
Feminine ā-stem declension of गुणज्ञा
singular dual plural
nominative गुणज्ञा (guṇajñā) गुणज्ञे (guṇajñe) गुणज्ञाः (guṇajñāḥ)
vocative गुणज्ञे (guṇajñe) गुणज्ञे (guṇajñe) गुणज्ञाः (guṇajñāḥ)
accusative गुणज्ञाम् (guṇajñām) गुणज्ञे (guṇajñe) गुणज्ञाः (guṇajñāḥ)
instrumental गुणज्ञया (guṇajñayā)
गुणज्ञा¹ (guṇajñā¹)
गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञाभिः (guṇajñābhiḥ)
dative गुणज्ञायै (guṇajñāyai) गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञाभ्यः (guṇajñābhyaḥ)
ablative गुणज्ञायाः (guṇajñāyāḥ)
गुणज्ञायै² (guṇajñāyai²)
गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञाभ्यः (guṇajñābhyaḥ)
genitive गुणज्ञायाः (guṇajñāyāḥ)
गुणज्ञायै² (guṇajñāyai²)
गुणज्ञयोः (guṇajñayoḥ) गुणज्ञानाम् (guṇajñānām)
locative गुणज्ञायाम् (guṇajñāyām) गुणज्ञयोः (guṇajñayoḥ) गुणज्ञासु (guṇajñāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गुणज्ञ
singular dual plural
nominative गुणज्ञम् (guṇajñam) गुणज्ञे (guṇajñe) गुणज्ञानि (guṇajñāni)
गुणज्ञा¹ (guṇajñā¹)
vocative गुणज्ञ (guṇajña) गुणज्ञे (guṇajñe) गुणज्ञानि (guṇajñāni)
गुणज्ञा¹ (guṇajñā¹)
accusative गुणज्ञम् (guṇajñam) गुणज्ञे (guṇajñe) गुणज्ञानि (guṇajñāni)
गुणज्ञा¹ (guṇajñā¹)
instrumental गुणज्ञेन (guṇajñena) गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञैः (guṇajñaiḥ)
गुणज्ञेभिः¹ (guṇajñebhiḥ¹)
dative गुणज्ञाय (guṇajñāya) गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञेभ्यः (guṇajñebhyaḥ)
ablative गुणज्ञात् (guṇajñāt) गुणज्ञाभ्याम् (guṇajñābhyām) गुणज्ञेभ्यः (guṇajñebhyaḥ)
genitive गुणज्ञस्य (guṇajñasya) गुणज्ञयोः (guṇajñayoḥ) गुणज्ञानाम् (guṇajñānām)
locative गुणज्ञे (guṇajñe) गुणज्ञयोः (guṇajñayoḥ) गुणज्ञेषु (guṇajñeṣu)
  • ¹Vedic