Jump to content

गुञ्जा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

गुञ्जा (guñjā) stemf

  1. jequirity bean, rosary pea, crab's eye (Abrus precatorius)

Declension

[edit]
Feminine ā-stem declension of गुञ्जा
singular dual plural
nominative गुञ्जा (guñjā) गुञ्जे (guñje) गुञ्जाः (guñjāḥ)
vocative गुञ्जे (guñje) गुञ्जे (guñje) गुञ्जाः (guñjāḥ)
accusative गुञ्जाम् (guñjām) गुञ्जे (guñje) गुञ्जाः (guñjāḥ)
instrumental गुञ्जया (guñjayā)
गुञ्जा¹ (guñjā¹)
गुञ्जाभ्याम् (guñjābhyām) गुञ्जाभिः (guñjābhiḥ)
dative गुञ्जायै (guñjāyai) गुञ्जाभ्याम् (guñjābhyām) गुञ्जाभ्यः (guñjābhyaḥ)
ablative गुञ्जायाः (guñjāyāḥ)
गुञ्जायै² (guñjāyai²)
गुञ्जाभ्याम् (guñjābhyām) गुञ्जाभ्यः (guñjābhyaḥ)
genitive गुञ्जायाः (guñjāyāḥ)
गुञ्जायै² (guñjāyai²)
गुञ्जयोः (guñjayoḥ) गुञ्जानाम् (guñjānām)
locative गुञ्जायाम् (guñjāyām) गुञ्जयोः (guñjayoḥ) गुञ्जासु (guñjāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]
  • Apte, Macdonell (2022) “गुञ्जा”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “guñjā”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press