गुच्छ
Appearance
Sanskrit
[edit]Pronunciation
[edit]- (Vedic) IPA(key): /ɡut.t͡ɕʰɐ/, [ɡut̚.t͡ɕʰɐ]
- (Classical Sanskrit) IPA(key): /ɡut̪.t͡ɕʰɐ/, [ɡut̪̚.t͡ɕʰɐ]
Noun
[edit]गुच्छ • (guccha) stem, m
- a bundle, bunch of flowers, cluster of blossoms, bouquet, clump of grass
- a bunch of peacock's feathers
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | गुच्छः (gucchaḥ) | गुच्छौ (gucchau) गुच्छा¹ (gucchā¹) |
गुच्छाः (gucchāḥ) गुच्छासः¹ (gucchāsaḥ¹) |
vocative | गुच्छ (guccha) | गुच्छौ (gucchau) गुच्छा¹ (gucchā¹) |
गुच्छाः (gucchāḥ) गुच्छासः¹ (gucchāsaḥ¹) |
accusative | गुच्छम् (guccham) | गुच्छौ (gucchau) गुच्छा¹ (gucchā¹) |
गुच्छान् (gucchān) |
instrumental | गुच्छेन (gucchena) | गुच्छाभ्याम् (gucchābhyām) | गुच्छैः (gucchaiḥ) गुच्छेभिः¹ (gucchebhiḥ¹) |
dative | गुच्छाय (gucchāya) | गुच्छाभ्याम् (gucchābhyām) | गुच्छेभ्यः (gucchebhyaḥ) |
ablative | गुच्छात् (gucchāt) | गुच्छाभ्याम् (gucchābhyām) | गुच्छेभ्यः (gucchebhyaḥ) |
genitive | गुच्छस्य (gucchasya) | गुच्छयोः (gucchayoḥ) | गुच्छानाम् (gucchānām) |
locative | गुच्छे (gucche) | गुच्छयोः (gucchayoḥ) | गुच्छेषु (guccheṣu) |
- ¹Vedic