Jump to content

गीर्ण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root गॄ (gṝ, to swallow) +‎ -न (-na).

Pronunciation

[edit]

Adjective

[edit]

गीर्ण (gīrṇá) stem

  1. swallowed
  2. swallowed (voice), not uttered

Declension

[edit]
Masculine a-stem declension of गीर्ण
singular dual plural
nominative गीर्णः (gīrṇáḥ) गीर्णौ (gīrṇaú)
गीर्णा¹ (gīrṇā́¹)
गीर्णाः (gīrṇā́ḥ)
गीर्णासः¹ (gīrṇā́saḥ¹)
vocative गीर्ण (gī́rṇa) गीर्णौ (gī́rṇau)
गीर्णा¹ (gī́rṇā¹)
गीर्णाः (gī́rṇāḥ)
गीर्णासः¹ (gī́rṇāsaḥ¹)
accusative गीर्णम् (gīrṇám) गीर्णौ (gīrṇaú)
गीर्णा¹ (gīrṇā́¹)
गीर्णान् (gīrṇā́n)
instrumental गीर्णेन (gīrṇéna) गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णैः (gīrṇaíḥ)
गीर्णेभिः¹ (gīrṇébhiḥ¹)
dative गीर्णाय (gīrṇā́ya) गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णेभ्यः (gīrṇébhyaḥ)
ablative गीर्णात् (gīrṇā́t) गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णेभ्यः (gīrṇébhyaḥ)
genitive गीर्णस्य (gīrṇásya) गीर्णयोः (gīrṇáyoḥ) गीर्णानाम् (gīrṇā́nām)
locative गीर्णे (gīrṇé) गीर्णयोः (gīrṇáyoḥ) गीर्णेषु (gīrṇéṣu)
  • ¹Vedic
Feminine ā-stem declension of गीर्णा
singular dual plural
nominative गीर्णा (gīrṇā́) गीर्णे (gīrṇé) गीर्णाः (gīrṇā́ḥ)
vocative गीर्णे (gī́rṇe) गीर्णे (gī́rṇe) गीर्णाः (gī́rṇāḥ)
accusative गीर्णाम् (gīrṇā́m) गीर्णे (gīrṇé) गीर्णाः (gīrṇā́ḥ)
instrumental गीर्णया (gīrṇáyā)
गीर्णा¹ (gīrṇā́¹)
गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णाभिः (gīrṇā́bhiḥ)
dative गीर्णायै (gīrṇā́yai) गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णाभ्यः (gīrṇā́bhyaḥ)
ablative गीर्णायाः (gīrṇā́yāḥ)
गीर्णायै² (gīrṇā́yai²)
गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णाभ्यः (gīrṇā́bhyaḥ)
genitive गीर्णायाः (gīrṇā́yāḥ)
गीर्णायै² (gīrṇā́yai²)
गीर्णयोः (gīrṇáyoḥ) गीर्णानाम् (gīrṇā́nām)
locative गीर्णायाम् (gīrṇā́yām) गीर्णयोः (gīrṇáyoḥ) गीर्णासु (gīrṇā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गीर्ण
singular dual plural
nominative गीर्णम् (gīrṇám) गीर्णे (gīrṇé) गीर्णानि (gīrṇā́ni)
गीर्णा¹ (gīrṇā́¹)
vocative गीर्ण (gī́rṇa) गीर्णे (gī́rṇe) गीर्णानि (gī́rṇāni)
गीर्णा¹ (gī́rṇā¹)
accusative गीर्णम् (gīrṇám) गीर्णे (gīrṇé) गीर्णानि (gīrṇā́ni)
गीर्णा¹ (gīrṇā́¹)
instrumental गीर्णेन (gīrṇéna) गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णैः (gīrṇaíḥ)
गीर्णेभिः¹ (gīrṇébhiḥ¹)
dative गीर्णाय (gīrṇā́ya) गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णेभ्यः (gīrṇébhyaḥ)
ablative गीर्णात् (gīrṇā́t) गीर्णाभ्याम् (gīrṇā́bhyām) गीर्णेभ्यः (gīrṇébhyaḥ)
genitive गीर्णस्य (gīrṇásya) गीर्णयोः (gīrṇáyoḥ) गीर्णानाम् (gīrṇā́nām)
locative गीर्णे (gīrṇé) गीर्णयोः (gīrṇáyoḥ) गीर्णेषु (gīrṇéṣu)
  • ¹Vedic

References

[edit]