Jump to content

गरीयस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *gárHíyas, from Proto-Indo-Iranian *gárHyas, from Proto-Indo-European *gʷr̥h₂ús. By surface analysis, गुरु (guru) +‎ -ईयस् (-īyas).

Pronunciation

[edit]

Adjective

[edit]

गरीयस् (gárīyas) stem

  1. comparative degree of गुरु (gurú, heavy)

Declension

[edit]
Masculine as-stem declension of गरीयस्
singular dual plural
nominative गरीयान् (gárīyān) गरीयांसौ (gárīyāṃsau)
गरीयांसा¹ (gárīyāṃsā¹)
गरीयांसः (gárīyāṃsaḥ)
vocative गरीयन् (gárīyan)
गरीयः² (gárīyaḥ²)
गरीयांसौ (gárīyāṃsau)
गरीयांसा¹ (gárīyāṃsā¹)
गरीयांसः (gárīyāṃsaḥ)
accusative गरीयांसम् (gárīyāṃsam) गरीयांसौ (gárīyāṃsau)
गरीयांसा¹ (gárīyāṃsā¹)
गरीयसः (gárīyasaḥ)
instrumental गरीयसा (gárīyasā) गरीयोभ्याम् (gárīyobhyām) गरीयोभिः (gárīyobhiḥ)
dative गरीयसे (gárīyase) गरीयोभ्याम् (gárīyobhyām) गरीयोभ्यः (gárīyobhyaḥ)
ablative गरीयसः (gárīyasaḥ) गरीयोभ्याम् (gárīyobhyām) गरीयोभ्यः (gárīyobhyaḥ)
genitive गरीयसः (gárīyasaḥ) गरीयसोः (gárīyasoḥ) गरीयसाम् (gárīyasām)
locative गरीयसि (gárīyasi) गरीयसोः (gárīyasoḥ) गरीयःसु (gárīyaḥsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of गरीयसी
singular dual plural
nominative गरीयसी (gárīyasī) गरीयस्यौ (gárīyasyau)
गरीयसी¹ (gárīyasī¹)
गरीयस्यः (gárīyasyaḥ)
गरीयसीः¹ (gárīyasīḥ¹)
vocative गरीयसि (gárīyasi) गरीयस्यौ (gárīyasyau)
गरीयसी¹ (gárīyasī¹)
गरीयस्यः (gárīyasyaḥ)
गरीयसीः¹ (gárīyasīḥ¹)
accusative गरीयसीम् (gárīyasīm) गरीयस्यौ (gárīyasyau)
गरीयसी¹ (gárīyasī¹)
गरीयसीः (gárīyasīḥ)
instrumental गरीयस्या (gárīyasyā) गरीयसीभ्याम् (gárīyasībhyām) गरीयसीभिः (gárīyasībhiḥ)
dative गरीयस्यै (gárīyasyai) गरीयसीभ्याम् (gárīyasībhyām) गरीयसीभ्यः (gárīyasībhyaḥ)
ablative गरीयस्याः (gárīyasyāḥ)
गरीयस्यै² (gárīyasyai²)
गरीयसीभ्याम् (gárīyasībhyām) गरीयसीभ्यः (gárīyasībhyaḥ)
genitive गरीयस्याः (gárīyasyāḥ)
गरीयस्यै² (gárīyasyai²)
गरीयस्योः (gárīyasyoḥ) गरीयसीनाम् (gárīyasīnām)
locative गरीयस्याम् (gárīyasyām) गरीयस्योः (gárīyasyoḥ) गरीयसीषु (gárīyasīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of गरीयस्
singular dual plural
nominative गरीयः (gárīyaḥ) गरीयसी (gárīyasī) गरीयांसि (gárīyāṃsi)
vocative गरीयः (gárīyaḥ) गरीयसी (gárīyasī) गरीयांसि (gárīyāṃsi)
accusative गरीयः (gárīyaḥ) गरीयसी (gárīyasī) गरीयांसि (gárīyāṃsi)
instrumental गरीयसा (gárīyasā) गरीयोभ्याम् (gárīyobhyām) गरीयोभिः (gárīyobhiḥ)
dative गरीयसे (gárīyase) गरीयोभ्याम् (gárīyobhyām) गरीयोभ्यः (gárīyobhyaḥ)
ablative गरीयसः (gárīyasaḥ) गरीयोभ्याम् (gárīyobhyām) गरीयोभ्यः (gárīyobhyaḥ)
genitive गरीयसः (gárīyasaḥ) गरीयसोः (gárīyasoḥ) गरीयसाम् (gárīyasām)
locative गरीयसि (gárīyasi) गरीयसोः (gárīyasoḥ) गरीयःसु (gárīyaḥsu)