गमनीय
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- গমনীয় (Assamese script)
- ᬕᬫᬦᬷᬬ (Balinese script)
- গমনীয় (Bengali script)
- 𑰐𑰦𑰡𑰱𑰧 (Bhaiksuki script)
- 𑀕𑀫𑀦𑀻𑀬 (Brahmi script)
- ဂမနီယ (Burmese script)
- ગમનીય (Gujarati script)
- ਗਮਨੀਯ (Gurmukhi script)
- 𑌗𑌮𑌨𑍀𑌯 (Grantha script)
- ꦒꦩꦤꦷꦪ (Javanese script)
- 𑂏𑂧𑂢𑂲𑂨 (Kaithi script)
- ಗಮನೀಯ (Kannada script)
- គមនីយ (Khmer script)
- ຄມນີຍ (Lao script)
- ഗമനീയ (Malayalam script)
- ᡤᠠᠮᠠᠨᡳᡳᠶᠠ (Manchu script)
- 𑘐𑘦𑘡𑘲𑘧 (Modi script)
- ᠺᠠᠮᠠᠨᠢᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦰𑧆𑧁𑧓𑧇 (Nandinagari script)
- 𑐐𑐩𑐣𑐷𑐫 (Newa script)
- ଗମନୀଯ (Odia script)
- ꢔꢪꢥꢷꢫ (Saurashtra script)
- 𑆓𑆩𑆤𑆵𑆪 (Sharada script)
- 𑖐𑖦𑖡𑖱𑖧 (Siddham script)
- ගමනීය (Sinhalese script)
- 𑩞𑩴𑩯𑩑𑩛𑩻 (Soyombo script)
- 𑚌𑚢𑚝𑚯𑚣 (Takri script)
- க³மநீய (Tamil script)
- గమనీయ (Telugu script)
- คมนีย (Thai script)
- ག་མ་ནཱི་ཡ (Tibetan script)
- 𑒑𑒧𑒢𑒲𑒨 (Tirhuta script)
- 𑨍𑨢𑨝𑨁𑨊𑨪 (Zanabazar Square script)
Etymology
[edit]From गम् (gam) + -अनीय (-anīya).
Pronunciation
[edit]Adjective
[edit]गमनीय • (gamanīya) stem
- accessible, approachable, that which one can/should reach or go to
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | गमनीयः (gamanīyaḥ) | गमनीयौ (gamanīyau) गमनीया¹ (gamanīyā¹) |
गमनीयाः (gamanīyāḥ) गमनीयासः¹ (gamanīyāsaḥ¹) |
vocative | गमनीय (gamanīya) | गमनीयौ (gamanīyau) गमनीया¹ (gamanīyā¹) |
गमनीयाः (gamanīyāḥ) गमनीयासः¹ (gamanīyāsaḥ¹) |
accusative | गमनीयम् (gamanīyam) | गमनीयौ (gamanīyau) गमनीया¹ (gamanīyā¹) |
गमनीयान् (gamanīyān) |
instrumental | गमनीयेन (gamanīyena) | गमनीयाभ्याम् (gamanīyābhyām) | गमनीयैः (gamanīyaiḥ) गमनीयेभिः¹ (gamanīyebhiḥ¹) |
dative | गमनीयाय (gamanīyāya) | गमनीयाभ्याम् (gamanīyābhyām) | गमनीयेभ्यः (gamanīyebhyaḥ) |
ablative | गमनीयात् (gamanīyāt) | गमनीयाभ्याम् (gamanīyābhyām) | गमनीयेभ्यः (gamanīyebhyaḥ) |
genitive | गमनीयस्य (gamanīyasya) | गमनीययोः (gamanīyayoḥ) | गमनीयानाम् (gamanīyānām) |
locative | गमनीये (gamanīye) | गमनीययोः (gamanīyayoḥ) | गमनीयेषु (gamanīyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | गमनीया (gamanīyā) | गमनीये (gamanīye) | गमनीयाः (gamanīyāḥ) |
vocative | गमनीये (gamanīye) | गमनीये (gamanīye) | गमनीयाः (gamanīyāḥ) |
accusative | गमनीयाम् (gamanīyām) | गमनीये (gamanīye) | गमनीयाः (gamanīyāḥ) |
instrumental | गमनीयया (gamanīyayā) गमनीया¹ (gamanīyā¹) |
गमनीयाभ्याम् (gamanīyābhyām) | गमनीयाभिः (gamanīyābhiḥ) |
dative | गमनीयायै (gamanīyāyai) | गमनीयाभ्याम् (gamanīyābhyām) | गमनीयाभ्यः (gamanīyābhyaḥ) |
ablative | गमनीयायाः (gamanīyāyāḥ) गमनीयायै² (gamanīyāyai²) |
गमनीयाभ्याम् (gamanīyābhyām) | गमनीयाभ्यः (gamanīyābhyaḥ) |
genitive | गमनीयायाः (gamanīyāyāḥ) गमनीयायै² (gamanīyāyai²) |
गमनीययोः (gamanīyayoḥ) | गमनीयानाम् (gamanīyānām) |
locative | गमनीयायाम् (gamanīyāyām) | गमनीययोः (gamanīyayoḥ) | गमनीयासु (gamanīyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | गमनीयम् (gamanīyam) | गमनीये (gamanīye) | गमनीयानि (gamanīyāni) गमनीया¹ (gamanīyā¹) |
vocative | गमनीय (gamanīya) | गमनीये (gamanīye) | गमनीयानि (gamanīyāni) गमनीया¹ (gamanīyā¹) |
accusative | गमनीयम् (gamanīyam) | गमनीये (gamanīye) | गमनीयानि (gamanīyāni) गमनीया¹ (gamanīyā¹) |
instrumental | गमनीयेन (gamanīyena) | गमनीयाभ्याम् (gamanīyābhyām) | गमनीयैः (gamanīyaiḥ) गमनीयेभिः¹ (gamanīyebhiḥ¹) |
dative | गमनीयाय (gamanīyāya) | गमनीयाभ्याम् (gamanīyābhyām) | गमनीयेभ्यः (gamanīyebhyaḥ) |
ablative | गमनीयात् (gamanīyāt) | गमनीयाभ्याम् (gamanīyābhyām) | गमनीयेभ्यः (gamanīyebhyaḥ) |
genitive | गमनीयस्य (gamanīyasya) | गमनीययोः (gamanīyayoḥ) | गमनीयानाम् (gamanīyānām) |
locative | गमनीये (gamanīye) | गमनीययोः (gamanīyayoḥ) | गमनीयेषु (gamanīyeṣu) |
- ¹Vedic
References
[edit]Monier Williams (1899) “गमनीय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 345.