Jump to content

गमनीय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From गम् (gam) +‎ -अनीय (-anīya).

Pronunciation

[edit]

Adjective

[edit]

गमनीय (gamanīya) stem

  1. accessible, approachable, that which one can/should reach or go to

Declension

[edit]
Masculine a-stem declension of गमनीय
singular dual plural
nominative गमनीयः (gamanīyaḥ) गमनीयौ (gamanīyau)
गमनीया¹ (gamanīyā¹)
गमनीयाः (gamanīyāḥ)
गमनीयासः¹ (gamanīyāsaḥ¹)
vocative गमनीय (gamanīya) गमनीयौ (gamanīyau)
गमनीया¹ (gamanīyā¹)
गमनीयाः (gamanīyāḥ)
गमनीयासः¹ (gamanīyāsaḥ¹)
accusative गमनीयम् (gamanīyam) गमनीयौ (gamanīyau)
गमनीया¹ (gamanīyā¹)
गमनीयान् (gamanīyān)
instrumental गमनीयेन (gamanīyena) गमनीयाभ्याम् (gamanīyābhyām) गमनीयैः (gamanīyaiḥ)
गमनीयेभिः¹ (gamanīyebhiḥ¹)
dative गमनीयाय (gamanīyāya) गमनीयाभ्याम् (gamanīyābhyām) गमनीयेभ्यः (gamanīyebhyaḥ)
ablative गमनीयात् (gamanīyāt) गमनीयाभ्याम् (gamanīyābhyām) गमनीयेभ्यः (gamanīyebhyaḥ)
genitive गमनीयस्य (gamanīyasya) गमनीययोः (gamanīyayoḥ) गमनीयानाम् (gamanīyānām)
locative गमनीये (gamanīye) गमनीययोः (gamanīyayoḥ) गमनीयेषु (gamanīyeṣu)
  • ¹Vedic
Feminine ā-stem declension of गमनीया
singular dual plural
nominative गमनीया (gamanīyā) गमनीये (gamanīye) गमनीयाः (gamanīyāḥ)
vocative गमनीये (gamanīye) गमनीये (gamanīye) गमनीयाः (gamanīyāḥ)
accusative गमनीयाम् (gamanīyām) गमनीये (gamanīye) गमनीयाः (gamanīyāḥ)
instrumental गमनीयया (gamanīyayā)
गमनीया¹ (gamanīyā¹)
गमनीयाभ्याम् (gamanīyābhyām) गमनीयाभिः (gamanīyābhiḥ)
dative गमनीयायै (gamanīyāyai) गमनीयाभ्याम् (gamanīyābhyām) गमनीयाभ्यः (gamanīyābhyaḥ)
ablative गमनीयायाः (gamanīyāyāḥ)
गमनीयायै² (gamanīyāyai²)
गमनीयाभ्याम् (gamanīyābhyām) गमनीयाभ्यः (gamanīyābhyaḥ)
genitive गमनीयायाः (gamanīyāyāḥ)
गमनीयायै² (gamanīyāyai²)
गमनीययोः (gamanīyayoḥ) गमनीयानाम् (gamanīyānām)
locative गमनीयायाम् (gamanīyāyām) गमनीययोः (gamanīyayoḥ) गमनीयासु (gamanīyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गमनीय
singular dual plural
nominative गमनीयम् (gamanīyam) गमनीये (gamanīye) गमनीयानि (gamanīyāni)
गमनीया¹ (gamanīyā¹)
vocative गमनीय (gamanīya) गमनीये (gamanīye) गमनीयानि (gamanīyāni)
गमनीया¹ (gamanīyā¹)
accusative गमनीयम् (gamanīyam) गमनीये (gamanīye) गमनीयानि (gamanīyāni)
गमनीया¹ (gamanīyā¹)
instrumental गमनीयेन (gamanīyena) गमनीयाभ्याम् (gamanīyābhyām) गमनीयैः (gamanīyaiḥ)
गमनीयेभिः¹ (gamanīyebhiḥ¹)
dative गमनीयाय (gamanīyāya) गमनीयाभ्याम् (gamanīyābhyām) गमनीयेभ्यः (gamanīyebhyaḥ)
ablative गमनीयात् (gamanīyāt) गमनीयाभ्याम् (gamanīyābhyām) गमनीयेभ्यः (gamanīyebhyaḥ)
genitive गमनीयस्य (gamanīyasya) गमनीययोः (gamanīyayoḥ) गमनीयानाम् (gamanīyānām)
locative गमनीये (gamanīye) गमनीययोः (gamanīyayoḥ) गमनीयेषु (gamanīyeṣu)
  • ¹Vedic

References

[edit]

Monier Williams (1899) “गमनीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 345.