Jump to content

गणनीय

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɡəɳ.niː.jᵊ/, [ɡɐ̃ɳ.niː.jᵊ]

Adjective

[edit]

गणनीय (gaṇnīya)

  1. countable

Derived terms

[edit]

गणनीय संज्ञा (gaṇnīya sañjñā, countable noun)

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root गण् (gaṇ, to calculate, count) +‎ -अनीय (-anīya).

Pronunciation

[edit]

Adjective

[edit]

गणनीय (gaṇanī́ya) stem

  1. to be counted or reckoned or classed, calculable.

Declension

[edit]
Masculine a-stem declension of गणनीय
singular dual plural
nominative गणनीयः (gaṇanī́yaḥ) गणनीयौ (gaṇanī́yau)
गणनीया¹ (gaṇanī́yā¹)
गणनीयाः (gaṇanī́yāḥ)
गणनीयासः¹ (gaṇanī́yāsaḥ¹)
vocative गणनीय (gáṇanīya) गणनीयौ (gáṇanīyau)
गणनीया¹ (gáṇanīyā¹)
गणनीयाः (gáṇanīyāḥ)
गणनीयासः¹ (gáṇanīyāsaḥ¹)
accusative गणनीयम् (gaṇanī́yam) गणनीयौ (gaṇanī́yau)
गणनीया¹ (gaṇanī́yā¹)
गणनीयान् (gaṇanī́yān)
instrumental गणनीयेन (gaṇanī́yena) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयैः (gaṇanī́yaiḥ)
गणनीयेभिः¹ (gaṇanī́yebhiḥ¹)
dative गणनीयाय (gaṇanī́yāya) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
ablative गणनीयात् (gaṇanī́yāt) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
genitive गणनीयस्य (gaṇanī́yasya) गणनीययोः (gaṇanī́yayoḥ) गणनीयानाम् (gaṇanī́yānām)
locative गणनीये (gaṇanī́ye) गणनीययोः (gaṇanī́yayoḥ) गणनीयेषु (gaṇanī́yeṣu)
  • ¹Vedic
Feminine ā-stem declension of गणनीया
singular dual plural
nominative गणनीया (gaṇanī́yā) गणनीये (gaṇanī́ye) गणनीयाः (gaṇanī́yāḥ)
vocative गणनीये (gáṇanīye) गणनीये (gáṇanīye) गणनीयाः (gáṇanīyāḥ)
accusative गणनीयाम् (gaṇanī́yām) गणनीये (gaṇanī́ye) गणनीयाः (gaṇanī́yāḥ)
instrumental गणनीयया (gaṇanī́yayā)
गणनीया¹ (gaṇanī́yā¹)
गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयाभिः (gaṇanī́yābhiḥ)
dative गणनीयायै (gaṇanī́yāyai) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयाभ्यः (gaṇanī́yābhyaḥ)
ablative गणनीयायाः (gaṇanī́yāyāḥ)
गणनीयायै² (gaṇanī́yāyai²)
गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयाभ्यः (gaṇanī́yābhyaḥ)
genitive गणनीयायाः (gaṇanī́yāyāḥ)
गणनीयायै² (gaṇanī́yāyai²)
गणनीययोः (gaṇanī́yayoḥ) गणनीयानाम् (gaṇanī́yānām)
locative गणनीयायाम् (gaṇanī́yāyām) गणनीययोः (gaṇanī́yayoḥ) गणनीयासु (gaṇanī́yāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गणनीय
singular dual plural
nominative गणनीयम् (gaṇanī́yam) गणनीये (gaṇanī́ye) गणनीयानि (gaṇanī́yāni)
गणनीया¹ (gaṇanī́yā¹)
vocative गणनीय (gáṇanīya) गणनीये (gáṇanīye) गणनीयानि (gáṇanīyāni)
गणनीया¹ (gáṇanīyā¹)
accusative गणनीयम् (gaṇanī́yam) गणनीये (gaṇanī́ye) गणनीयानि (gaṇanī́yāni)
गणनीया¹ (gaṇanī́yā¹)
instrumental गणनीयेन (gaṇanī́yena) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयैः (gaṇanī́yaiḥ)
गणनीयेभिः¹ (gaṇanī́yebhiḥ¹)
dative गणनीयाय (gaṇanī́yāya) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
ablative गणनीयात् (gaṇanī́yāt) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
genitive गणनीयस्य (gaṇanī́yasya) गणनीययोः (gaṇanī́yayoḥ) गणनीयानाम् (gaṇanī́yānām)
locative गणनीये (gaṇanī́ye) गणनीययोः (gaṇanī́yayoḥ) गणनीयेषु (gaṇanī́yeṣu)
  • ¹Vedic

References

[edit]