Jump to content

खनित्रिम

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From खनित्र (khanítra, digging tool) +‎ -इम (-ima).

Pronunciation

[edit]

Adjective

[edit]

खनित्रिम (khanítrima or khanitríma) stem

  1. produced by digging
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.49.2:
      या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः। स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु॥
      yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṃjā́ḥ. samudrā́rthā yā́ḥ śúcayaḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu.
      Waters which come from heaven, or those that wander dug from the earth, or flowing free by nature, Bright, purifying, speeding to the Ocean, here let those Waters. Goddesses, protect me.

Declension

[edit]
Masculine a-stem declension of खनित्रिम
singular dual plural
nominative खनित्रिमः (khanítrimaḥ) खनित्रिमौ (khanítrimau)
खनित्रिमा¹ (khanítrimā¹)
खनित्रिमाः (khanítrimāḥ)
खनित्रिमासः¹ (khanítrimāsaḥ¹)
vocative खनित्रिम (khánitrima) खनित्रिमौ (khánitrimau)
खनित्रिमा¹ (khánitrimā¹)
खनित्रिमाः (khánitrimāḥ)
खनित्रिमासः¹ (khánitrimāsaḥ¹)
accusative खनित्रिमम् (khanítrimam) खनित्रिमौ (khanítrimau)
खनित्रिमा¹ (khanítrimā¹)
खनित्रिमान् (khanítrimān)
instrumental खनित्रिमेण (khanítrimeṇa) खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमैः (khanítrimaiḥ)
खनित्रिमेभिः¹ (khanítrimebhiḥ¹)
dative खनित्रिमाय (khanítrimāya) खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमेभ्यः (khanítrimebhyaḥ)
ablative खनित्रिमात् (khanítrimāt) खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमेभ्यः (khanítrimebhyaḥ)
genitive खनित्रिमस्य (khanítrimasya) खनित्रिमयोः (khanítrimayoḥ) खनित्रिमाणाम् (khanítrimāṇām)
locative खनित्रिमे (khanítrime) खनित्रिमयोः (khanítrimayoḥ) खनित्रिमेषु (khanítrimeṣu)
  • ¹Vedic
Feminine ā-stem declension of खनित्रिमा
singular dual plural
nominative खनित्रिमा (khanítrimā) खनित्रिमे (khanítrime) खनित्रिमाः (khanítrimāḥ)
vocative खनित्रिमे (khánitrime) खनित्रिमे (khánitrime) खनित्रिमाः (khánitrimāḥ)
accusative खनित्रिमाम् (khanítrimām) खनित्रिमे (khanítrime) खनित्रिमाः (khanítrimāḥ)
instrumental खनित्रिमया (khanítrimayā)
खनित्रिमा¹ (khanítrimā¹)
खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमाभिः (khanítrimābhiḥ)
dative खनित्रिमायै (khanítrimāyai) खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमाभ्यः (khanítrimābhyaḥ)
ablative खनित्रिमायाः (khanítrimāyāḥ)
खनित्रिमायै² (khanítrimāyai²)
खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमाभ्यः (khanítrimābhyaḥ)
genitive खनित्रिमायाः (khanítrimāyāḥ)
खनित्रिमायै² (khanítrimāyai²)
खनित्रिमयोः (khanítrimayoḥ) खनित्रिमाणाम् (khanítrimāṇām)
locative खनित्रिमायाम् (khanítrimāyām) खनित्रिमयोः (khanítrimayoḥ) खनित्रिमासु (khanítrimāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of खनित्रिम
singular dual plural
nominative खनित्रिमम् (khanítrimam) खनित्रिमे (khanítrime) खनित्रिमाणि (khanítrimāṇi)
खनित्रिमा¹ (khanítrimā¹)
vocative खनित्रिम (khánitrima) खनित्रिमे (khánitrime) खनित्रिमाणि (khánitrimāṇi)
खनित्रिमा¹ (khánitrimā¹)
accusative खनित्रिमम् (khanítrimam) खनित्रिमे (khanítrime) खनित्रिमाणि (khanítrimāṇi)
खनित्रिमा¹ (khanítrimā¹)
instrumental खनित्रिमेण (khanítrimeṇa) खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमैः (khanítrimaiḥ)
खनित्रिमेभिः¹ (khanítrimebhiḥ¹)
dative खनित्रिमाय (khanítrimāya) खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमेभ्यः (khanítrimebhyaḥ)
ablative खनित्रिमात् (khanítrimāt) खनित्रिमाभ्याम् (khanítrimābhyām) खनित्रिमेभ्यः (khanítrimebhyaḥ)
genitive खनित्रिमस्य (khanítrimasya) खनित्रिमयोः (khanítrimayoḥ) खनित्रिमाणाम् (khanítrimāṇām)
locative खनित्रिमे (khanítrime) खनित्रिमयोः (khanítrimayoḥ) खनित्रिमेषु (khanítrimeṣu)
  • ¹Vedic
Masculine a-stem declension of खनित्रिम
singular dual plural
nominative खनित्रिमः (khanitrímaḥ) खनित्रिमौ (khanitrímau)
खनित्रिमा¹ (khanitrímā¹)
खनित्रिमाः (khanitrímāḥ)
खनित्रिमासः¹ (khanitrímāsaḥ¹)
vocative खनित्रिम (khánitrima) खनित्रिमौ (khánitrimau)
खनित्रिमा¹ (khánitrimā¹)
खनित्रिमाः (khánitrimāḥ)
खनित्रिमासः¹ (khánitrimāsaḥ¹)
accusative खनित्रिमम् (khanitrímam) खनित्रिमौ (khanitrímau)
खनित्रिमा¹ (khanitrímā¹)
खनित्रिमान् (khanitrímān)
instrumental खनित्रिमेण (khanitrímeṇa) खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमैः (khanitrímaiḥ)
खनित्रिमेभिः¹ (khanitrímebhiḥ¹)
dative खनित्रिमाय (khanitrímāya) खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमेभ्यः (khanitrímebhyaḥ)
ablative खनित्रिमात् (khanitrímāt) खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमेभ्यः (khanitrímebhyaḥ)
genitive खनित्रिमस्य (khanitrímasya) खनित्रिमयोः (khanitrímayoḥ) खनित्रिमाणाम् (khanitrímāṇām)
locative खनित्रिमे (khanitríme) खनित्रिमयोः (khanitrímayoḥ) खनित्रिमेषु (khanitrímeṣu)
  • ¹Vedic
Feminine ā-stem declension of खनित्रिमा
singular dual plural
nominative खनित्रिमा (khanitrímā) खनित्रिमे (khanitríme) खनित्रिमाः (khanitrímāḥ)
vocative खनित्रिमे (khánitrime) खनित्रिमे (khánitrime) खनित्रिमाः (khánitrimāḥ)
accusative खनित्रिमाम् (khanitrímām) खनित्रिमे (khanitríme) खनित्रिमाः (khanitrímāḥ)
instrumental खनित्रिमया (khanitrímayā)
खनित्रिमा¹ (khanitrímā¹)
खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमाभिः (khanitrímābhiḥ)
dative खनित्रिमायै (khanitrímāyai) खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमाभ्यः (khanitrímābhyaḥ)
ablative खनित्रिमायाः (khanitrímāyāḥ)
खनित्रिमायै² (khanitrímāyai²)
खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमाभ्यः (khanitrímābhyaḥ)
genitive खनित्रिमायाः (khanitrímāyāḥ)
खनित्रिमायै² (khanitrímāyai²)
खनित्रिमयोः (khanitrímayoḥ) खनित्रिमाणाम् (khanitrímāṇām)
locative खनित्रिमायाम् (khanitrímāyām) खनित्रिमयोः (khanitrímayoḥ) खनित्रिमासु (khanitrímāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of खनित्रिम
singular dual plural
nominative खनित्रिमम् (khanitrímam) खनित्रिमे (khanitríme) खनित्रिमाणि (khanitrímāṇi)
खनित्रिमा¹ (khanitrímā¹)
vocative खनित्रिम (khánitrima) खनित्रिमे (khánitrime) खनित्रिमाणि (khánitrimāṇi)
खनित्रिमा¹ (khánitrimā¹)
accusative खनित्रिमम् (khanitrímam) खनित्रिमे (khanitríme) खनित्रिमाणि (khanitrímāṇi)
खनित्रिमा¹ (khanitrímā¹)
instrumental खनित्रिमेण (khanitrímeṇa) खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमैः (khanitrímaiḥ)
खनित्रिमेभिः¹ (khanitrímebhiḥ¹)
dative खनित्रिमाय (khanitrímāya) खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमेभ्यः (khanitrímebhyaḥ)
ablative खनित्रिमात् (khanitrímāt) खनित्रिमाभ्याम् (khanitrímābhyām) खनित्रिमेभ्यः (khanitrímebhyaḥ)
genitive खनित्रिमस्य (khanitrímasya) खनित्रिमयोः (khanitrímayoḥ) खनित्रिमाणाम् (khanitrímāṇām)
locative खनित्रिमे (khanitríme) खनित्रिमयोः (khanitrímayoḥ) खनित्रिमेषु (khanitrímeṣu)
  • ¹Vedic

Further reading

[edit]