Jump to content

खगोल

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit खगोल (khagola).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kʰə.ɡoːl/, [kʰɐ.ɡoːl]

Noun

[edit]

खगोल (khagolm

  1. (astronomy) planet
  2. the heavens
    Synonym: आकाश-मंडल (ākāś-maṇḍal)

Declension

[edit]

Sanskrit

[edit]

Etymology

[edit]

From ख- (kha-, moving; equal to Greek πλανήτης planḗtēs "wanderer") + गोल (gola, sphere).

Pronunciation

[edit]

Noun

[edit]

खगोल (khagolam or n

  1. planet, heavenly body
    Synonyms: आकाशमंडल (ākāśamaṃḍala), ग्रह (graha)

Declension

[edit]
Masculine a-stem declension of खगोल
singular dual plural
nominative खगोलः (khagólaḥ) खगोलौ (khagólau)
खगोला¹ (khagólā¹)
खगोलाः (khagólāḥ)
खगोलासः¹ (khagólāsaḥ¹)
vocative खगोल (khágola) खगोलौ (khágolau)
खगोला¹ (khágolā¹)
खगोलाः (khágolāḥ)
खगोलासः¹ (khágolāsaḥ¹)
accusative खगोलम् (khagólam) खगोलौ (khagólau)
खगोला¹ (khagólā¹)
खगोलान् (khagólān)
instrumental खगोलेन (khagólena) खगोलाभ्याम् (khagólābhyām) खगोलैः (khagólaiḥ)
खगोलेभिः¹ (khagólebhiḥ¹)
dative खगोलाय (khagólāya) खगोलाभ्याम् (khagólābhyām) खगोलेभ्यः (khagólebhyaḥ)
ablative खगोलात् (khagólāt) खगोलाभ्याम् (khagólābhyām) खगोलेभ्यः (khagólebhyaḥ)
genitive खगोलस्य (khagólasya) खगोलयोः (khagólayoḥ) खगोलानाम् (khagólānām)
locative खगोले (khagóle) खगोलयोः (khagólayoḥ) खगोलेषु (khagóleṣu)
  • ¹Vedic
Neuter a-stem declension of खगोल
singular dual plural
nominative खगोलम् (khagólam) खगोले (khagóle) खगोलानि (khagólāni)
खगोला¹ (khagólā¹)
vocative खगोल (khágola) खगोले (khágole) खगोलानि (khágolāni)
खगोला¹ (khágolā¹)
accusative खगोलम् (khagólam) खगोले (khagóle) खगोलानि (khagólāni)
खगोला¹ (khagólā¹)
instrumental खगोलेन (khagólena) खगोलाभ्याम् (khagólābhyām) खगोलैः (khagólaiḥ)
खगोलेभिः¹ (khagólebhiḥ¹)
dative खगोलाय (khagólāya) खगोलाभ्याम् (khagólābhyām) खगोलेभ्यः (khagólebhyaḥ)
ablative खगोलात् (khagólāt) खगोलाभ्याम् (khagólābhyām) खगोलेभ्यः (khagólebhyaḥ)
genitive खगोलस्य (khagólasya) खगोलयोः (khagólayoḥ) खगोलानाम् (khagólānām)
locative खगोले (khagóle) खगोलयोः (khagólayoḥ) खगोलेषु (khagóleṣu)
  • ¹Vedic