Jump to content

क्ष्वेडित

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्ष्विड् (kṣviḍ, to utter an inarticulate sound, hum, murmur, growl, roar, hiss, whistle) +‎ -इत (-ita).

Pronunciation

[edit]

Noun

[edit]

क्ष्वेडित (kṣveḍita) stemm

  1. humming, murmuring, growling
  2. roaring of a lion
  3. a battle cry

Declension

[edit]
Masculine a-stem declension of क्ष्वेडित
singular dual plural
nominative क्ष्वेडितः (kṣveḍitaḥ) क्ष्वेडितौ (kṣveḍitau)
क्ष्वेडिता¹ (kṣveḍitā¹)
क्ष्वेडिताः (kṣveḍitāḥ)
क्ष्वेडितासः¹ (kṣveḍitāsaḥ¹)
vocative क्ष्वेडित (kṣveḍita) क्ष्वेडितौ (kṣveḍitau)
क्ष्वेडिता¹ (kṣveḍitā¹)
क्ष्वेडिताः (kṣveḍitāḥ)
क्ष्वेडितासः¹ (kṣveḍitāsaḥ¹)
accusative क्ष्वेडितम् (kṣveḍitam) क्ष्वेडितौ (kṣveḍitau)
क्ष्वेडिता¹ (kṣveḍitā¹)
क्ष्वेडितान् (kṣveḍitān)
instrumental क्ष्वेडितेन (kṣveḍitena) क्ष्वेडिताभ्याम् (kṣveḍitābhyām) क्ष्वेडितैः (kṣveḍitaiḥ)
क्ष्वेडितेभिः¹ (kṣveḍitebhiḥ¹)
dative क्ष्वेडिताय (kṣveḍitāya) क्ष्वेडिताभ्याम् (kṣveḍitābhyām) क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ)
ablative क्ष्वेडितात् (kṣveḍitāt) क्ष्वेडिताभ्याम् (kṣveḍitābhyām) क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ)
genitive क्ष्वेडितस्य (kṣveḍitasya) क्ष्वेडितयोः (kṣveḍitayoḥ) क्ष्वेडितानाम् (kṣveḍitānām)
locative क्ष्वेडिते (kṣveḍite) क्ष्वेडितयोः (kṣveḍitayoḥ) क्ष्वेडितेषु (kṣveḍiteṣu)
  • ¹Vedic
Neuter a-stem declension of क्ष्वेडित
singular dual plural
nominative क्ष्वेडितम् (kṣveḍitam) क्ष्वेडिते (kṣveḍite) क्ष्वेडितानि (kṣveḍitāni)
क्ष्वेडिता¹ (kṣveḍitā¹)
vocative क्ष्वेडित (kṣveḍita) क्ष्वेडिते (kṣveḍite) क्ष्वेडितानि (kṣveḍitāni)
क्ष्वेडिता¹ (kṣveḍitā¹)
accusative क्ष्वेडितम् (kṣveḍitam) क्ष्वेडिते (kṣveḍite) क्ष्वेडितानि (kṣveḍitāni)
क्ष्वेडिता¹ (kṣveḍitā¹)
instrumental क्ष्वेडितेन (kṣveḍitena) क्ष्वेडिताभ्याम् (kṣveḍitābhyām) क्ष्वेडितैः (kṣveḍitaiḥ)
क्ष्वेडितेभिः¹ (kṣveḍitebhiḥ¹)
dative क्ष्वेडिताय (kṣveḍitāya) क्ष्वेडिताभ्याम् (kṣveḍitābhyām) क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ)
ablative क्ष्वेडितात् (kṣveḍitāt) क्ष्वेडिताभ्याम् (kṣveḍitābhyām) क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ)
genitive क्ष्वेडितस्य (kṣveḍitasya) क्ष्वेडितयोः (kṣveḍitayoḥ) क्ष्वेडितानाम् (kṣveḍitānām)
locative क्ष्वेडिते (kṣveḍite) क्ष्वेडितयोः (kṣveḍitayoḥ) क्ष्वेडितेषु (kṣveḍiteṣu)
  • ¹Vedic

Further reading

[edit]