क्ष्वेडित
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ক্ষ্বেডিত (Assamese script)
- ᬓ᭄ᬱ᭄ᬯᬾᬟᬶᬢ (Balinese script)
- ক্ষ্বেডিত (Bengali script)
- 𑰎𑰿𑰬𑰿𑰪𑰸𑰚𑰰𑰝 (Bhaiksuki script)
- 𑀓𑁆𑀱𑁆𑀯𑁂𑀟𑀺𑀢 (Brahmi script)
- က္ၑွေဍိတ (Burmese script)
- ક્ષ્વેડિત (Gujarati script)
- ਕ੍ਸ਼੍ਵੇਡਿਤ (Gurmukhi script)
- 𑌕𑍍𑌷𑍍𑌵𑍇𑌡𑌿𑌤 (Grantha script)
- ꦏ꧀ꦰ꧀ꦮꦺꦝꦶꦠ (Javanese script)
- 𑂍𑂹𑂭𑂹𑂫𑂵𑂙𑂱𑂞 (Kaithi script)
- ಕ್ಷ್ವೇಡಿತ (Kannada script)
- ក្ឞ្វេឌិត (Khmer script)
- ກ຺ຩ຺ເວຑິຕ (Lao script)
- ക്ഷ്വേഡിത (Malayalam script)
- ᡬᢢᠣᠸᡝᡷᡳᢠᠠ (Manchu script)
- 𑘎𑘿𑘬𑘿𑘪𑘹𑘚𑘱𑘝 (Modi script)
- ᢉᢔᠸᠧᢎᠢᢐᠠ᠋ (Mongolian script)
- 𑦮𑧠𑧌𑧠𑧊𑧚𑦺𑧒𑦽 (Nandinagari script)
- 𑐎𑑂𑐲𑑂𑐰𑐾𑐜𑐶𑐟 (Newa script)
- କ୍ଷ୍ଵେଡିତ (Odia script)
- ꢒ꣄ꢰ꣄ꢮꢾꢞꢶꢡ (Saurashtra script)
- 𑆑𑇀𑆰𑇀𑆮𑆼𑆝𑆴𑆠 (Sharada script)
- 𑖎𑖿𑖬𑖿𑖪𑖸𑖚𑖰𑖝 (Siddham script)
- ක්ෂ්වෙඩිත (Sinhalese script)
- 𑩜 𑪙𑪀 𑪙𑩾𑩔𑩨𑩑𑩫 (Soyombo script)
- 𑚊𑚶𑚶𑚦𑚲𑚖𑚮𑚙 (Takri script)
- க்ஷ்வேடி³த (Tamil script)
- క్ష్వేడిత (Telugu script)
- กฺษฺเวฑิต (Thai script)
- ཀྵྭེ་ཌི་ཏ (Tibetan script)
- 𑒏𑓂𑒭𑓂𑒫𑒹𑒛𑒱𑒞 (Tirhuta script)
- 𑨋𑩇𑨯𑩇𑨭𑨄𑨖𑨁𑨙 (Zanabazar Square script)
Etymology
[edit]From the root क्ष्विड् (kṣviḍ, “to utter an inarticulate sound, hum, murmur, growl, roar, hiss, whistle”) + -इत (-ita).
Pronunciation
[edit]Noun
[edit]क्ष्वेडित • (kṣveḍita) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | क्ष्वेडितः (kṣveḍitaḥ) | क्ष्वेडितौ (kṣveḍitau) क्ष्वेडिता¹ (kṣveḍitā¹) |
क्ष्वेडिताः (kṣveḍitāḥ) क्ष्वेडितासः¹ (kṣveḍitāsaḥ¹) |
vocative | क्ष्वेडित (kṣveḍita) | क्ष्वेडितौ (kṣveḍitau) क्ष्वेडिता¹ (kṣveḍitā¹) |
क्ष्वेडिताः (kṣveḍitāḥ) क्ष्वेडितासः¹ (kṣveḍitāsaḥ¹) |
accusative | क्ष्वेडितम् (kṣveḍitam) | क्ष्वेडितौ (kṣveḍitau) क्ष्वेडिता¹ (kṣveḍitā¹) |
क्ष्वेडितान् (kṣveḍitān) |
instrumental | क्ष्वेडितेन (kṣveḍitena) | क्ष्वेडिताभ्याम् (kṣveḍitābhyām) | क्ष्वेडितैः (kṣveḍitaiḥ) क्ष्वेडितेभिः¹ (kṣveḍitebhiḥ¹) |
dative | क्ष्वेडिताय (kṣveḍitāya) | क्ष्वेडिताभ्याम् (kṣveḍitābhyām) | क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ) |
ablative | क्ष्वेडितात् (kṣveḍitāt) | क्ष्वेडिताभ्याम् (kṣveḍitābhyām) | क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ) |
genitive | क्ष्वेडितस्य (kṣveḍitasya) | क्ष्वेडितयोः (kṣveḍitayoḥ) | क्ष्वेडितानाम् (kṣveḍitānām) |
locative | क्ष्वेडिते (kṣveḍite) | क्ष्वेडितयोः (kṣveḍitayoḥ) | क्ष्वेडितेषु (kṣveḍiteṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | क्ष्वेडितम् (kṣveḍitam) | क्ष्वेडिते (kṣveḍite) | क्ष्वेडितानि (kṣveḍitāni) क्ष्वेडिता¹ (kṣveḍitā¹) |
vocative | क्ष्वेडित (kṣveḍita) | क्ष्वेडिते (kṣveḍite) | क्ष्वेडितानि (kṣveḍitāni) क्ष्वेडिता¹ (kṣveḍitā¹) |
accusative | क्ष्वेडितम् (kṣveḍitam) | क्ष्वेडिते (kṣveḍite) | क्ष्वेडितानि (kṣveḍitāni) क्ष्वेडिता¹ (kṣveḍitā¹) |
instrumental | क्ष्वेडितेन (kṣveḍitena) | क्ष्वेडिताभ्याम् (kṣveḍitābhyām) | क्ष्वेडितैः (kṣveḍitaiḥ) क्ष्वेडितेभिः¹ (kṣveḍitebhiḥ¹) |
dative | क्ष्वेडिताय (kṣveḍitāya) | क्ष्वेडिताभ्याम् (kṣveḍitābhyām) | क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ) |
ablative | क्ष्वेडितात् (kṣveḍitāt) | क्ष्वेडिताभ्याम् (kṣveḍitābhyām) | क्ष्वेडितेभ्यः (kṣveḍitebhyaḥ) |
genitive | क्ष्वेडितस्य (kṣveḍitasya) | क्ष्वेडितयोः (kṣveḍitayoḥ) | क्ष्वेडितानाम् (kṣveḍitānām) |
locative | क्ष्वेडिते (kṣveḍite) | क्ष्वेडितयोः (kṣveḍitayoḥ) | क्ष्वेडितेषु (kṣveḍiteṣu) |
- ¹Vedic
Further reading
[edit]- Monier Williams (1899) “क्ष्वेडित”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 334.
- Hellwig, Oliver (2010–2025) “kṣveḍita”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Apte, Vaman Shivram (1890) “क्ष्वेडित”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan