Jump to content

क्षुब्ध

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit क्षुब्ध (kṣubdha).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kʂʊbd̪ʱ/, [kʃʊbd̪ʱ]

Adjective

[edit]

क्षुब्ध (kṣubdh) (indeclinable) (formal)

  1. agitated, exited

Noun

[edit]

क्षुब्ध (kṣubdhm (rare)

  1. a kind of coitus
  2. the churning-stick

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived from क्षुभ् (kṣubh, root) +‎ -त (-ta).

Pronunciation

[edit]

Adjective

[edit]

क्षुब्ध (kṣubdha) stem

  1. agitated, shaken
  2. expelled (as a king)
  3. agitated (mentally), excited, disturbed

Declension

[edit]
Masculine a-stem declension of क्षुब्ध
singular dual plural
nominative क्षुब्धः (kṣubdhaḥ) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
vocative क्षुब्ध (kṣubdha) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
accusative क्षुब्धम् (kṣubdham) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धान् (kṣubdhān)
instrumental क्षुब्धेन (kṣubdhena) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धैः (kṣubdhaiḥ)
क्षुब्धेभिः¹ (kṣubdhebhiḥ¹)
dative क्षुब्धाय (kṣubdhāya) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
ablative क्षुब्धात् (kṣubdhāt) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
genitive क्षुब्धस्य (kṣubdhasya) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धे (kṣubdhe) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धेषु (kṣubdheṣu)
  • ¹Vedic
Feminine ā-stem declension of क्षुब्धा
singular dual plural
nominative क्षुब्धा (kṣubdhā) क्षुब्धे (kṣubdhe) क्षुब्धाः (kṣubdhāḥ)
vocative क्षुब्धे (kṣubdhe) क्षुब्धे (kṣubdhe) क्षुब्धाः (kṣubdhāḥ)
accusative क्षुब्धाम् (kṣubdhām) क्षुब्धे (kṣubdhe) क्षुब्धाः (kṣubdhāḥ)
instrumental क्षुब्धया (kṣubdhayā)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धाभिः (kṣubdhābhiḥ)
dative क्षुब्धायै (kṣubdhāyai) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धाभ्यः (kṣubdhābhyaḥ)
ablative क्षुब्धायाः (kṣubdhāyāḥ)
क्षुब्धायै² (kṣubdhāyai²)
क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धाभ्यः (kṣubdhābhyaḥ)
genitive क्षुब्धायाः (kṣubdhāyāḥ)
क्षुब्धायै² (kṣubdhāyai²)
क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धायाम् (kṣubdhāyām) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धासु (kṣubdhāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुब्ध
singular dual plural
nominative क्षुब्धम् (kṣubdham) क्षुब्धे (kṣubdhe) क्षुब्धानि (kṣubdhāni)
क्षुब्धा¹ (kṣubdhā¹)
vocative क्षुब्ध (kṣubdha) क्षुब्धे (kṣubdhe) क्षुब्धानि (kṣubdhāni)
क्षुब्धा¹ (kṣubdhā¹)
accusative क्षुब्धम् (kṣubdham) क्षुब्धे (kṣubdhe) क्षुब्धानि (kṣubdhāni)
क्षुब्धा¹ (kṣubdhā¹)
instrumental क्षुब्धेन (kṣubdhena) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धैः (kṣubdhaiḥ)
क्षुब्धेभिः¹ (kṣubdhebhiḥ¹)
dative क्षुब्धाय (kṣubdhāya) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
ablative क्षुब्धात् (kṣubdhāt) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
genitive क्षुब्धस्य (kṣubdhasya) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धे (kṣubdhe) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धेषु (kṣubdheṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: chuddha
  • Prakrit: 𑀔𑀼𑀤𑁆𑀥 (khuddha)

Noun

[edit]

क्षुब्ध (kṣubdha) stemm

  1. a kind of coitus
  2. the churning-stick

Declension

[edit]
Masculine a-stem declension of क्षुब्ध
singular dual plural
nominative क्षुब्धः (kṣubdhaḥ) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
vocative क्षुब्ध (kṣubdha) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
accusative क्षुब्धम् (kṣubdham) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धान् (kṣubdhān)
instrumental क्षुब्धेन (kṣubdhena) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धैः (kṣubdhaiḥ)
क्षुब्धेभिः¹ (kṣubdhebhiḥ¹)
dative क्षुब्धाय (kṣubdhāya) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
ablative क्षुब्धात् (kṣubdhāt) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
genitive क्षुब्धस्य (kṣubdhasya) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धे (kṣubdhe) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धेषु (kṣubdheṣu)
  • ¹Vedic

Further reading

[edit]