Jump to content

क्रौञ्च

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of क्रुञ्च् (kruñc, to curve)

Pronunciation

[edit]

Noun

[edit]

क्रौञ्च (krauñca) stemn

  1. a curlew
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.2.9:
      तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्।
      ददर्श भगवान्स्तत्र क्रौञ्चयोश्चारुनिः स्वनम्॥
      tasyābhyāśe tu mithunaṃ carantamanapāyinam.
      dadarśa bhagavānstatra krauñcayoścāruniḥ svanam.
      There holy sage Valmiki saw a couple of curlews, in the vicinity of that river's foreshore, flying there about in togetherness and cooing charmingly.

Declension

[edit]
Neuter a-stem declension of क्रौञ्च
singular dual plural
nominative क्रौञ्चम् (krauñcam) क्रौञ्चे (krauñce) क्रौञ्चानि (krauñcāni)
क्रौञ्चा¹ (krauñcā¹)
vocative क्रौञ्च (krauñca) क्रौञ्चे (krauñce) क्रौञ्चानि (krauñcāni)
क्रौञ्चा¹ (krauñcā¹)
accusative क्रौञ्चम् (krauñcam) क्रौञ्चे (krauñce) क्रौञ्चानि (krauñcāni)
क्रौञ्चा¹ (krauñcā¹)
instrumental क्रौञ्चेन (krauñcena) क्रौञ्चाभ्याम् (krauñcābhyām) क्रौञ्चैः (krauñcaiḥ)
क्रौञ्चेभिः¹ (krauñcebhiḥ¹)
dative क्रौञ्चाय (krauñcāya) क्रौञ्चाभ्याम् (krauñcābhyām) क्रौञ्चेभ्यः (krauñcebhyaḥ)
ablative क्रौञ्चात् (krauñcāt) क्रौञ्चाभ्याम् (krauñcābhyām) क्रौञ्चेभ्यः (krauñcebhyaḥ)
genitive क्रौञ्चस्य (krauñcasya) क्रौञ्चयोः (krauñcayoḥ) क्रौञ्चानाम् (krauñcānām)
locative क्रौञ्चे (krauñce) क्रौञ्चयोः (krauñcayoḥ) क्रौञ्चेषु (krauñceṣu)
  • ¹Vedic