Jump to content

क्रेय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

See क्रय्य (kráyya).

Pronunciation

[edit]

Adjective

[edit]

क्रेय (kreya) stem

  1. Alternative form of क्रय्य (krayya, purchasable; exhibited for sale)

Declension

[edit]
Masculine a-stem declension of क्रेय
singular dual plural
nominative क्रेयः (kreyaḥ) क्रेयौ (kreyau)
क्रेया¹ (kreyā¹)
क्रेयाः (kreyāḥ)
क्रेयासः¹ (kreyāsaḥ¹)
vocative क्रेय (kreya) क्रेयौ (kreyau)
क्रेया¹ (kreyā¹)
क्रेयाः (kreyāḥ)
क्रेयासः¹ (kreyāsaḥ¹)
accusative क्रेयम् (kreyam) क्रेयौ (kreyau)
क्रेया¹ (kreyā¹)
क्रेयान् (kreyān)
instrumental क्रेयेण (kreyeṇa) क्रेयाभ्याम् (kreyābhyām) क्रेयैः (kreyaiḥ)
क्रेयेभिः¹ (kreyebhiḥ¹)
dative क्रेयाय (kreyāya) क्रेयाभ्याम् (kreyābhyām) क्रेयेभ्यः (kreyebhyaḥ)
ablative क्रेयात् (kreyāt) क्रेयाभ्याम् (kreyābhyām) क्रेयेभ्यः (kreyebhyaḥ)
genitive क्रेयस्य (kreyasya) क्रेययोः (kreyayoḥ) क्रेयाणाम् (kreyāṇām)
locative क्रेये (kreye) क्रेययोः (kreyayoḥ) क्रेयेषु (kreyeṣu)
  • ¹Vedic
Feminine ā-stem declension of क्रेया
singular dual plural
nominative क्रेया (kreyā) क्रेये (kreye) क्रेयाः (kreyāḥ)
vocative क्रेये (kreye) क्रेये (kreye) क्रेयाः (kreyāḥ)
accusative क्रेयाम् (kreyām) क्रेये (kreye) क्रेयाः (kreyāḥ)
instrumental क्रेयया (kreyayā)
क्रेया¹ (kreyā¹)
क्रेयाभ्याम् (kreyābhyām) क्रेयाभिः (kreyābhiḥ)
dative क्रेयायै (kreyāyai) क्रेयाभ्याम् (kreyābhyām) क्रेयाभ्यः (kreyābhyaḥ)
ablative क्रेयायाः (kreyāyāḥ)
क्रेयायै² (kreyāyai²)
क्रेयाभ्याम् (kreyābhyām) क्रेयाभ्यः (kreyābhyaḥ)
genitive क्रेयायाः (kreyāyāḥ)
क्रेयायै² (kreyāyai²)
क्रेययोः (kreyayoḥ) क्रेयाणाम् (kreyāṇām)
locative क्रेयायाम् (kreyāyām) क्रेययोः (kreyayoḥ) क्रेयासु (kreyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रेय
singular dual plural
nominative क्रेयम् (kreyam) क्रेये (kreye) क्रेयाणि (kreyāṇi)
क्रेया¹ (kreyā¹)
vocative क्रेय (kreya) क्रेये (kreye) क्रेयाणि (kreyāṇi)
क्रेया¹ (kreyā¹)
accusative क्रेयम् (kreyam) क्रेये (kreye) क्रेयाणि (kreyāṇi)
क्रेया¹ (kreyā¹)
instrumental क्रेयेण (kreyeṇa) क्रेयाभ्याम् (kreyābhyām) क्रेयैः (kreyaiḥ)
क्रेयेभिः¹ (kreyebhiḥ¹)
dative क्रेयाय (kreyāya) क्रेयाभ्याम् (kreyābhyām) क्रेयेभ्यः (kreyebhyaḥ)
ablative क्रेयात् (kreyāt) क्रेयाभ्याम् (kreyābhyām) क्रेयेभ्यः (kreyebhyaḥ)
genitive क्रेयस्य (kreyasya) क्रेययोः (kreyayoḥ) क्रेयाणाम् (kreyāṇām)
locative क्रेये (kreye) क्रेययोः (kreyayoḥ) क्रेयेषु (kreyeṣu)
  • ¹Vedic

Further reading

[edit]