Jump to content

क्रुमु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Proper noun

[edit]

क्रुमु (krúmu) stemf

  1. Kurrum (a river in Pakistan)
  2. (Vedic religion) the Kurrum river personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.53.9:
      मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्निरी॑रमत्।
      मा वः॒ परि॑ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः॥
      mā́ vo rasā́nitabhā kúbhā krúmurmā́ vaḥ síndhurnírīramat.
      mā́ vaḥ páriṣṭhātsaráyuḥ purīṣíṇyasmé ítsumnámastu vaḥ.
      So let not Rasa, Krumu, or Anitabha, Kubhā, or Sindhu hold you back.
      Let not the watery Sarayu obstruct your way. With us be all the bliss ye give.

Declension

[edit]
Feminine u-stem declension of क्रुमु
singular dual plural
nominative क्रुमुः (krúmuḥ) क्रुमू (krúmū) क्रुमवः (krúmavaḥ)
vocative क्रुमो (krúmo) क्रुमू (krúmū) क्रुमवः (krúmavaḥ)
accusative क्रुमुम् (krúmum) क्रुमू (krúmū) क्रुमूः (krúmūḥ)
instrumental क्रुम्वा (krúmvā) क्रुमुभ्याम् (krúmubhyām) क्रुमुभिः (krúmubhiḥ)
dative क्रुमवे (krúmave)
क्रुम्वै¹ (krúmvai¹)
क्रुमुभ्याम् (krúmubhyām) क्रुमुभ्यः (krúmubhyaḥ)
ablative क्रुमोः (krúmoḥ)
क्रुम्वाः¹ (krúmvāḥ¹)
क्रुम्वै² (krúmvai²)
क्रुमुभ्याम् (krúmubhyām) क्रुमुभ्यः (krúmubhyaḥ)
genitive क्रुमोः (krúmoḥ)
क्रुम्वाः¹ (krúmvāḥ¹)
क्रुम्वै² (krúmvai²)
क्रुम्वोः (krúmvoḥ) क्रुमूणाम् (krúmūṇām)
locative क्रुमौ (krúmau)
क्रुम्वाम्¹ (krúmvām¹)
क्रुम्वोः (krúmvoḥ) क्रुमुषु (krúmuṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas