Jump to content

क्रीडिका

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /kɾiː.ɖɪ.kɑː/, [kɾiː.ɖɪ.käː]

Noun

[edit]

क्रीडिका (krīḍikāf

  1. Alternative spelling of क्रीड़िका (krīṛikā)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्रीड् (krīḍ, to play) +‎ -इका (-ikā, doer).

Pronunciation

[edit]

Noun

[edit]

क्रीडिका (krīḍikā) stemf (masculine क्रीडक)

  1. (neologism) a female player

Declension

[edit]
Feminine ā-stem declension of क्रीडिका
singular dual plural
nominative क्रीडिका (krīḍikā) क्रीडिके (krīḍike) क्रीडिकाः (krīḍikāḥ)
vocative क्रीडिके (krīḍike) क्रीडिके (krīḍike) क्रीडिकाः (krīḍikāḥ)
accusative क्रीडिकाम् (krīḍikām) क्रीडिके (krīḍike) क्रीडिकाः (krīḍikāḥ)
instrumental क्रीडिकया (krīḍikayā)
क्रीडिका¹ (krīḍikā¹)
क्रीडिकाभ्याम् (krīḍikābhyām) क्रीडिकाभिः (krīḍikābhiḥ)
dative क्रीडिकायै (krīḍikāyai) क्रीडिकाभ्याम् (krīḍikābhyām) क्रीडिकाभ्यः (krīḍikābhyaḥ)
ablative क्रीडिकायाः (krīḍikāyāḥ)
क्रीडिकायै² (krīḍikāyai²)
क्रीडिकाभ्याम् (krīḍikābhyām) क्रीडिकाभ्यः (krīḍikābhyaḥ)
genitive क्रीडिकायाः (krīḍikāyāḥ)
क्रीडिकायै² (krīḍikāyai²)
क्रीडिकयोः (krīḍikayoḥ) क्रीडिकानाम् (krīḍikānām)
locative क्रीडिकायाम् (krīḍikāyām) क्रीडिकयोः (krīḍikayoḥ) क्रीडिकासु (krīḍikāsu)
  • ¹Vedic
  • ²Brāhmaṇas