Jump to content

क्रीडनक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

क्रीडन (krīḍana, playing) +‎ -अक (-aka)

Pronunciation

[edit]

Noun

[edit]

क्रीडनक (krīḍanaka) stemn or m

  1. toy, plaything
  2. doll

Declension

[edit]
Neuter a-stem declension of क्रीडनक
singular dual plural
nominative क्रीडनकम् (krīḍanakam) क्रीडनके (krīḍanake) क्रीडनकानि (krīḍanakāni)
क्रीडनका¹ (krīḍanakā¹)
vocative क्रीडनक (krīḍanaka) क्रीडनके (krīḍanake) क्रीडनकानि (krīḍanakāni)
क्रीडनका¹ (krīḍanakā¹)
accusative क्रीडनकम् (krīḍanakam) क्रीडनके (krīḍanake) क्रीडनकानि (krīḍanakāni)
क्रीडनका¹ (krīḍanakā¹)
instrumental क्रीडनकेन (krīḍanakena) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकैः (krīḍanakaiḥ)
क्रीडनकेभिः¹ (krīḍanakebhiḥ¹)
dative क्रीडनकाय (krīḍanakāya) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
ablative क्रीडनकात् (krīḍanakāt) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
genitive क्रीडनकस्य (krīḍanakasya) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकानाम् (krīḍanakānām)
locative क्रीडनके (krīḍanake) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकेषु (krīḍanakeṣu)
  • ¹Vedic
Masculine a-stem declension of क्रीडनक
singular dual plural
nominative क्रीडनकः (krīḍanakaḥ) क्रीडनकौ (krīḍanakau)
क्रीडनका¹ (krīḍanakā¹)
क्रीडनकाः (krīḍanakāḥ)
क्रीडनकासः¹ (krīḍanakāsaḥ¹)
vocative क्रीडनक (krīḍanaka) क्रीडनकौ (krīḍanakau)
क्रीडनका¹ (krīḍanakā¹)
क्रीडनकाः (krīḍanakāḥ)
क्रीडनकासः¹ (krīḍanakāsaḥ¹)
accusative क्रीडनकम् (krīḍanakam) क्रीडनकौ (krīḍanakau)
क्रीडनका¹ (krīḍanakā¹)
क्रीडनकान् (krīḍanakān)
instrumental क्रीडनकेन (krīḍanakena) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकैः (krīḍanakaiḥ)
क्रीडनकेभिः¹ (krīḍanakebhiḥ¹)
dative क्रीडनकाय (krīḍanakāya) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
ablative क्रीडनकात् (krīḍanakāt) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
genitive क्रीडनकस्य (krīḍanakasya) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकानाम् (krīḍanakānām)
locative क्रीडनके (krīḍanake) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकेषु (krīḍanakeṣu)
  • ¹Vedic

Descendants

[edit]
  • Sindhi: रांडीको (a toy)

References

[edit]