Jump to content

कृति

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit कृति (kṛ́ti), ultimately from Proto-Indo-European *kʷer- (to do, make).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kɾɪ.t̪iː/

Noun

[edit]

कृति (kŕtif

  1. action, activity, doing, work
    Synonyms: क्रिया (kriyā), काम (kām)
  2. creation, piece

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

From Proto-Indo-Aryan *kr̥tiṣ, from Proto-Indo-Iranian *kr̥tiš, from Proto-Indo-European *kʷr̥-tí-s, from *kʷer- (to do, make). Equivalent to the root कृ (kṛ) +‎ -ति (-ti).

Pronunciation

[edit]

Noun

[edit]

कृति (kṛ́ti) stemf (root कृ)

  1. the act of doing, making, performing, manufacturing, composing
  2. action, activity
  3. creation, work
  4. literary work
  5. a house of relics
  6. ‘magic’ » -कर
  7. a witch (compare कृत्या)
  8. a kind of अनुष्टुभ् metre (consisting of two पादs of twelve syllables each and a third पाद of eight syllables)
  9. another metre (a stanza of four lines with twenty syllables in each)
  10. (by extension) the number twenty
  11. a collective name of the metres कृति, प्रक्°, आक्°, विक्°, संक्°, अभिक्°, and उत्कृति
  12. a square number
  13. (drama) confirmation of any obtainment
  14. name of the wife of संह्राद and mother of पञ्च-जन
Declension
[edit]
Feminine i-stem declension of कृति
singular dual plural
nominative कृतिः (kṛ́tiḥ) कृती (kṛ́tī) कृतयः (kṛ́tayaḥ)
vocative कृते (kṛ́te) कृती (kṛ́tī) कृतयः (kṛ́tayaḥ)
accusative कृतिम् (kṛ́tim) कृती (kṛ́tī) कृतीः (kṛ́tīḥ)
instrumental कृत्या (kṛ́tyā)
कृती¹ (kṛ́tī¹)
कृतिभ्याम् (kṛ́tibhyām) कृतिभिः (kṛ́tibhiḥ)
dative कृतये (kṛ́taye)
कृत्यै² (kṛ́tyai²)
कृती¹ (kṛ́tī¹)
कृतिभ्याम् (kṛ́tibhyām) कृतिभ्यः (kṛ́tibhyaḥ)
ablative कृतेः (kṛ́teḥ)
कृत्याः² (kṛ́tyāḥ²)
कृत्यै³ (kṛ́tyai³)
कृतिभ्याम् (kṛ́tibhyām) कृतिभ्यः (kṛ́tibhyaḥ)
genitive कृतेः (kṛ́teḥ)
कृत्याः² (kṛ́tyāḥ²)
कृत्यै³ (kṛ́tyai³)
कृत्योः (kṛ́tyoḥ) कृतीनाम् (kṛ́tīnām)
locative कृतौ (kṛ́tau)
कृत्याम्² (kṛ́tyām²)
कृता¹ (kṛ́tā¹)
कृत्योः (kṛ́tyoḥ) कृतिषु (kṛ́tiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Descendants
[edit]

Noun

[edit]

कृति (kṛti) stemm

  1. name of several persons
  2. name of a pupil of हिरण्य-नाभ
Declension
[edit]
Masculine i-stem declension of कृति
singular dual plural
nominative कृतिः (kṛtiḥ) कृती (kṛtī) कृतयः (kṛtayaḥ)
vocative कृते (kṛte) कृती (kṛtī) कृतयः (kṛtayaḥ)
accusative कृतिम् (kṛtim) कृती (kṛtī) कृतीन् (kṛtīn)
instrumental कृतिना (kṛtinā)
कृत्या¹ (kṛtyā¹)
कृतिभ्याम् (kṛtibhyām) कृतिभिः (kṛtibhiḥ)
dative कृतये (kṛtaye) कृतिभ्याम् (kṛtibhyām) कृतिभ्यः (kṛtibhyaḥ)
ablative कृतेः (kṛteḥ)
कृत्यः¹ (kṛtyaḥ¹)
कृतिभ्याम् (kṛtibhyām) कृतिभ्यः (kṛtibhyaḥ)
genitive कृतेः (kṛteḥ)
कृत्यः¹ (kṛtyaḥ¹)
कृत्योः (kṛtyoḥ) कृतीनाम् (kṛtīnām)
locative कृतौ (kṛtau)
कृता¹ (kṛtā¹)
कृत्योः (kṛtyoḥ) कृतिषु (kṛtiṣu)
  • ¹Vedic

Etymology 2

[edit]

Ultimately from Proto-Indo-European *(s)ker- (to cut (off)).

Pronunciation

[edit]

Noun

[edit]

कृति (kṛtí) stemf (root कृत्)

  1. the act of hurting, injuring
  2. a knife, dagger, sword
Declension
[edit]
Feminine i-stem declension of कृति
singular dual plural
nominative कृतिः (kṛtíḥ) कृती (kṛtī́) कृतयः (kṛtáyaḥ)
vocative कृते (kṛ́te) कृती (kṛ́tī) कृतयः (kṛ́tayaḥ)
accusative कृतिम् (kṛtím) कृती (kṛtī́) कृतीः (kṛtī́ḥ)
instrumental कृत्या (kṛtyā́)
कृती¹ (kṛtī́¹)
कृतिभ्याम् (kṛtíbhyām) कृतिभिः (kṛtíbhiḥ)
dative कृतये (kṛtáye)
कृत्यै² (kṛtyaí²)
कृती¹ (kṛtī́¹)
कृतिभ्याम् (kṛtíbhyām) कृतिभ्यः (kṛtíbhyaḥ)
ablative कृतेः (kṛtéḥ)
कृत्याः² (kṛtyā́ḥ²)
कृत्यै³ (kṛtyaí³)
कृतिभ्याम् (kṛtíbhyām) कृतिभ्यः (kṛtíbhyaḥ)
genitive कृतेः (kṛtéḥ)
कृत्याः² (kṛtyā́ḥ²)
कृत्यै³ (kṛtyaí³)
कृत्योः (kṛtyóḥ) कृतीनाम् (kṛtīnā́m)
locative कृतौ (kṛtaú)
कृत्याम्² (kṛtyā́m²)
कृता¹ (kṛtā́¹)
कृत्योः (kṛtyóḥ) कृतिषु (kṛtíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]