कृच्छ्र
Appearance
Sanskrit
[edit]Alternative forms
[edit]Alternative scripts
- কৃচ্ছ্ৰ (Assamese script)
- ᬓᬺᬘ᭄ᬙ᭄ᬭ (Balinese script)
- কৃচ্ছ্র (Bengali script)
- 𑰎𑰴𑰓𑰿𑰔𑰿𑰨 (Bhaiksuki script)
- 𑀓𑀾𑀘𑁆𑀙𑁆𑀭 (Brahmi script)
- ကၖစ္ဆြ (Burmese script)
- કૃચ્છ્ર (Gujarati script)
- ਕ੍ਰਚ੍ਛ੍ਰ (Gurmukhi script)
- 𑌕𑍃𑌚𑍍𑌛𑍍𑌰 (Grantha script)
- ꦏꦽꦕ꧀ꦖꦿ (Javanese script)
- 𑂍𑃂𑂒𑂹𑂓𑂹𑂩 (Kaithi script)
- ಕೃಚ್ಛ್ರ (Kannada script)
- ក្ឫច្ឆ្រ (Khmer script)
- ກ຺ຣິຈ຺ຉ຺ຣ (Lao script)
- കൃച്ഛ്ര (Malayalam script)
- ᡬᡵᡳᢜᡮᡵᠠ (Manchu script)
- 𑘎𑘵𑘓𑘿𑘔𑘿𑘨 (Modi script)
- ᢉᠷᠢᢋᠼᠷᠠ᠋ (Mongolian script)
- 𑦮𑧖𑦳𑧠𑦴𑧠𑧈 (Nandinagari script)
- 𑐎𑐺𑐔𑑂𑐕𑑂𑐬 (Newa script)
- କୃଚ୍ଛ୍ର (Odia script)
- ꢒꢺꢗ꣄ꢘ꣄ꢬ (Saurashtra script)
- 𑆑𑆸𑆖𑇀𑆗𑇀𑆫 (Sharada script)
- 𑖎𑖴𑖓𑖿𑖔𑖿𑖨 (Siddham script)
- කෘච්ඡ්ර (Sinhalese script)
- 𑩜𑩙𑩡 𑪙𑩢 𑪙𑩼 (Soyombo script)
- 𑚊𑚏𑚶𑚐𑚶𑚤 (Takri script)
- க்ரிச்ச்²ர (Tamil script)
- కృచ్ఛ్ర (Telugu script)
- กฺฤจฺฉฺร (Thai script)
- ཀྲྀ་ཙྪྲ (Tibetan script)
- 𑒏𑒵𑒔𑓂𑒕𑓂𑒩 (Tirhuta script)
- 𑨋𑨼𑨉𑨣𑩇𑨤𑩇𑨫 (Zanabazar Square script)
Pronunciation
[edit]- (Vedic) IPA(key): /kr̩t.t͡ɕʰɾɐ́/, [kr̩t̚.t͡ɕʰɾɐ́]
- (Classical Sanskrit) IPA(key): /kr̩t̪.t͡ɕʰɾɐ/, [kr̩t̪̚.t͡ɕʰɾɐ]
Noun
[edit]कृच्छ्र • (kṛcchrá) stem, n
- trouble; pain; calamity; difficulty; hardship; affliction
- c. 500 BCE – 100 BCE, Rāmāyaṇa 4.7.9:
- व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे ।
विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति ॥- vyasane vārtha kṛcchre vā bhaye vā jīvitāntage.
vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati. - In misfortune or in hardship, in terror or in mortal peril,
It is the sensible and firm who stays afloat by his own wisdom.
- vyasane vārtha kṛcchre vā bhaye vā jīvitāntage.
- व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कृच्छ्रम् (kṛcchrám) | कृच्छ्रे (kṛcchré) | कृच्छ्राणि (kṛcchrā́ṇi) कृच्छ्रा¹ (kṛcchrā́¹) |
vocative | कृच्छ्र (kṛ́cchra) | कृच्छ्रे (kṛ́cchre) | कृच्छ्राणि (kṛ́cchrāṇi) कृच्छ्रा¹ (kṛ́cchrā¹) |
accusative | कृच्छ्रम् (kṛcchrám) | कृच्छ्रे (kṛcchré) | कृच्छ्राणि (kṛcchrā́ṇi) कृच्छ्रा¹ (kṛcchrā́¹) |
instrumental | कृच्छ्रेण (kṛcchréṇa) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रैः (kṛcchraíḥ) कृच्छ्रेभिः¹ (kṛcchrébhiḥ¹) |
dative | कृच्छ्राय (kṛcchrā́ya) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रेभ्यः (kṛcchrébhyaḥ) |
ablative | कृच्छ्रात् (kṛcchrā́t) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रेभ्यः (kṛcchrébhyaḥ) |
genitive | कृच्छ्रस्य (kṛcchrásya) | कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्राणाम् (kṛcchrā́ṇām) |
locative | कृच्छ्रे (kṛcchré) | कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्रेषु (kṛcchréṣu) |
- ¹Vedic
Adjective
[edit]कृच्छ्र • (kṛcchrá) stem
- wicked; evil; painful; difficult
- Lakṣmīnārāyaṇasaṃhitā 2.221.31:
- पुनश्च कलुषं कृत्वा कृच्छ्रे लोके भवन्ति ते।
- punaśca kaluṣaṃ kṛtvā kṛcchre loke bhavanti te.
- Having done evil deeds repeatedly, they (sinners) stay in the evil world.
- पुनश्च कलुषं कृत्वा कृच्छ्रे लोके भवन्ति ते।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कृच्छ्रः (kṛcchráḥ) | कृच्छ्रौ (kṛcchraú) कृच्छ्रा¹ (kṛcchrā́¹) |
कृच्छ्राः (kṛcchrā́ḥ) कृच्छ्रासः¹ (kṛcchrā́saḥ¹) |
vocative | कृच्छ्र (kṛ́cchra) | कृच्छ्रौ (kṛ́cchrau) कृच्छ्रा¹ (kṛ́cchrā¹) |
कृच्छ्राः (kṛ́cchrāḥ) कृच्छ्रासः¹ (kṛ́cchrāsaḥ¹) |
accusative | कृच्छ्रम् (kṛcchrám) | कृच्छ्रौ (kṛcchraú) कृच्छ्रा¹ (kṛcchrā́¹) |
कृच्छ्रान् (kṛcchrā́n) |
instrumental | कृच्छ्रेण (kṛcchréṇa) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रैः (kṛcchraíḥ) कृच्छ्रेभिः¹ (kṛcchrébhiḥ¹) |
dative | कृच्छ्राय (kṛcchrā́ya) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रेभ्यः (kṛcchrébhyaḥ) |
ablative | कृच्छ्रात् (kṛcchrā́t) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रेभ्यः (kṛcchrébhyaḥ) |
genitive | कृच्छ्रस्य (kṛcchrásya) | कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्राणाम् (kṛcchrā́ṇām) |
locative | कृच्छ्रे (kṛcchré) | कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्रेषु (kṛcchréṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | कृच्छ्रा (kṛcchrā́) | कृच्छ्रे (kṛcchré) | कृच्छ्राः (kṛcchrā́ḥ) |
vocative | कृच्छ्रे (kṛ́cchre) | कृच्छ्रे (kṛ́cchre) | कृच्छ्राः (kṛ́cchrāḥ) |
accusative | कृच्छ्राम् (kṛcchrā́m) | कृच्छ्रे (kṛcchré) | कृच्छ्राः (kṛcchrā́ḥ) |
instrumental | कृच्छ्रया (kṛcchráyā) कृच्छ्रा¹ (kṛcchrā́¹) |
कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्राभिः (kṛcchrā́bhiḥ) |
dative | कृच्छ्रायै (kṛcchrā́yai) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्राभ्यः (kṛcchrā́bhyaḥ) |
ablative | कृच्छ्रायाः (kṛcchrā́yāḥ) कृच्छ्रायै² (kṛcchrā́yai²) |
कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्राभ्यः (kṛcchrā́bhyaḥ) |
genitive | कृच्छ्रायाः (kṛcchrā́yāḥ) कृच्छ्रायै² (kṛcchrā́yai²) |
कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्राणाम् (kṛcchrā́ṇām) |
locative | कृच्छ्रायाम् (kṛcchrā́yām) | कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्रासु (kṛcchrā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | कृच्छ्रम् (kṛcchrám) | कृच्छ्रे (kṛcchré) | कृच्छ्राणि (kṛcchrā́ṇi) कृच्छ्रा¹ (kṛcchrā́¹) |
vocative | कृच्छ्र (kṛ́cchra) | कृच्छ्रे (kṛ́cchre) | कृच्छ्राणि (kṛ́cchrāṇi) कृच्छ्रा¹ (kṛ́cchrā¹) |
accusative | कृच्छ्रम् (kṛcchrám) | कृच्छ्रे (kṛcchré) | कृच्छ्राणि (kṛcchrā́ṇi) कृच्छ्रा¹ (kṛcchrā́¹) |
instrumental | कृच्छ्रेण (kṛcchréṇa) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रैः (kṛcchraíḥ) कृच्छ्रेभिः¹ (kṛcchrébhiḥ¹) |
dative | कृच्छ्राय (kṛcchrā́ya) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रेभ्यः (kṛcchrébhyaḥ) |
ablative | कृच्छ्रात् (kṛcchrā́t) | कृच्छ्राभ्याम् (kṛcchrā́bhyām) | कृच्छ्रेभ्यः (kṛcchrébhyaḥ) |
genitive | कृच्छ्रस्य (kṛcchrásya) | कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्राणाम् (kṛcchrā́ṇām) |
locative | कृच्छ्रे (kṛcchré) | कृच्छ्रयोः (kṛcchráyoḥ) | कृच्छ्रेषु (kṛcchréṣu) |
- ¹Vedic
Descendants
[edit]- > Bengali: কেচ্ছা (keccha) (inherited)
References
[edit]- Apte, Vaman Shivram (1890) “कृच्छ्र”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Monier Williams (1899) “कृच्छ्र”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 304/2.