Jump to content

कूर्च

From Wiktionary, the free dictionary
See also: कूच

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

कूर्च (kūrcá) stemm

  1. a bunch of anything
  2. a bundle of grass (often used as a seat)
  3. name of certain parts of the human body (as the hands, feet, neck, and the membrum virile)
  4. the head
  5. a storeroom
  6. the mystical syllable huṃ or hruṃ

Declension

[edit]
Masculine a-stem declension of कूर्च
singular dual plural
nominative कूर्चः (kūrcáḥ) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चाः (kūrcā́ḥ)
कूर्चासः¹ (kūrcā́saḥ¹)
vocative कूर्च (kū́rca) कूर्चौ (kū́rcau)
कूर्चा¹ (kū́rcā¹)
कूर्चाः (kū́rcāḥ)
कूर्चासः¹ (kū́rcāsaḥ¹)
accusative कूर्चम् (kūrcám) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चान् (kūrcā́n)
instrumental कूर्चेन (kūrcéna) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चैः (kūrcaíḥ)
कूर्चेभिः¹ (kūrcébhiḥ¹)
dative कूर्चाय (kūrcā́ya) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
ablative कूर्चात् (kūrcā́t) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
genitive कूर्चस्य (kūrcásya) कूर्चयोः (kūrcáyoḥ) कूर्चानाम् (kūrcā́nām)
locative कूर्चे (kūrcé) कूर्चयोः (kūrcáyoḥ) कूर्चेषु (kūrcéṣu)
  • ¹Vedic

Noun

[edit]

कूर्च (kūrcá) stemm or n

  1. a fan, brush

Declension

[edit]
Masculine a-stem declension of कूर्च
singular dual plural
nominative कूर्चः (kūrcáḥ) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चाः (kūrcā́ḥ)
कूर्चासः¹ (kūrcā́saḥ¹)
vocative कूर्च (kū́rca) कूर्चौ (kū́rcau)
कूर्चा¹ (kū́rcā¹)
कूर्चाः (kū́rcāḥ)
कूर्चासः¹ (kū́rcāsaḥ¹)
accusative कूर्चम् (kūrcám) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चान् (kūrcā́n)
instrumental कूर्चेन (kūrcéna) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चैः (kūrcaíḥ)
कूर्चेभिः¹ (kūrcébhiḥ¹)
dative कूर्चाय (kūrcā́ya) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
ablative कूर्चात् (kūrcā́t) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
genitive कूर्चस्य (kūrcásya) कूर्चयोः (kūrcáyoḥ) कूर्चानाम् (kūrcā́nām)
locative कूर्चे (kūrcé) कूर्चयोः (kūrcáyoḥ) कूर्चेषु (kūrcéṣu)
  • ¹Vedic
Neuter a-stem declension of कूर्च
singular dual plural
nominative कूर्चम् (kūrcám) कूर्चे (kūrcé) कूर्चानि (kūrcā́ni)
कूर्चा¹ (kūrcā́¹)
vocative कूर्च (kū́rca) कूर्चे (kū́rce) कूर्चानि (kū́rcāni)
कूर्चा¹ (kū́rcā¹)
accusative कूर्चम् (kūrcám) कूर्चे (kūrcé) कूर्चानि (kūrcā́ni)
कूर्चा¹ (kūrcā́¹)
instrumental कूर्चेन (kūrcéna) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चैः (kūrcaíḥ)
कूर्चेभिः¹ (kūrcébhiḥ¹)
dative कूर्चाय (kūrcā́ya) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
ablative कूर्चात् (kūrcā́t) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
genitive कूर्चस्य (kūrcásya) कूर्चयोः (kūrcáyoḥ) कूर्चानाम् (kūrcā́nām)
locative कूर्चे (kūrcé) कूर्चयोः (kūrcáyoḥ) कूर्चेषु (kūrcéṣu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: कूंचा (kūñcā)
  • Punjabi: ਕੂਚਾ (kūccā)

References

[edit]