Jump to content

कुष्माण्ड

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Hypercorrected form of a Middle Indo-Aryan *kumhaṃḍa, from a substrate language. See कुम्हड़ा (kumhaṛā) for more.

Pronunciation

[edit]

Noun

[edit]

कुष्माण्ड (kuṣmāṇḍa) stemm

  1. pumpkin

Declension

[edit]
Masculine a-stem declension of कुष्माण्ड
singular dual plural
nominative कुष्माण्डः (kuṣmāṇḍaḥ) कुष्माण्डौ (kuṣmāṇḍau)
कुष्माण्डा¹ (kuṣmāṇḍā¹)
कुष्माण्डाः (kuṣmāṇḍāḥ)
कुष्माण्डासः¹ (kuṣmāṇḍāsaḥ¹)
vocative कुष्माण्ड (kuṣmāṇḍa) कुष्माण्डौ (kuṣmāṇḍau)
कुष्माण्डा¹ (kuṣmāṇḍā¹)
कुष्माण्डाः (kuṣmāṇḍāḥ)
कुष्माण्डासः¹ (kuṣmāṇḍāsaḥ¹)
accusative कुष्माण्डम् (kuṣmāṇḍam) कुष्माण्डौ (kuṣmāṇḍau)
कुष्माण्डा¹ (kuṣmāṇḍā¹)
कुष्माण्डान् (kuṣmāṇḍān)
instrumental कुष्माण्डेन (kuṣmāṇḍena) कुष्माण्डाभ्याम् (kuṣmāṇḍābhyām) कुष्माण्डैः (kuṣmāṇḍaiḥ)
कुष्माण्डेभिः¹ (kuṣmāṇḍebhiḥ¹)
dative कुष्माण्डाय (kuṣmāṇḍāya) कुष्माण्डाभ्याम् (kuṣmāṇḍābhyām) कुष्माण्डेभ्यः (kuṣmāṇḍebhyaḥ)
ablative कुष्माण्डात् (kuṣmāṇḍāt) कुष्माण्डाभ्याम् (kuṣmāṇḍābhyām) कुष्माण्डेभ्यः (kuṣmāṇḍebhyaḥ)
genitive कुष्माण्डस्य (kuṣmāṇḍasya) कुष्माण्डयोः (kuṣmāṇḍayoḥ) कुष्माण्डानाम् (kuṣmāṇḍānām)
locative कुष्माण्डे (kuṣmāṇḍe) कुष्माण्डयोः (kuṣmāṇḍayoḥ) कुष्माण्डेषु (kuṣmāṇḍeṣu)
  • ¹Vedic