Jump to content

कुल्फ

From Wiktionary, the free dictionary
See also: कलफ़

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived from Dravidian. Compare Malayalam കുലി (kuli).

Pronunciation

[edit]

Noun

[edit]

कुल्फ (kulpha) stemm

  1. ankle

Declension

[edit]
Masculine a-stem declension of कुल्फ
singular dual plural
nominative कुल्फः (kulpháḥ) कुल्फौ (kulphaú)
कुल्फा¹ (kulphā́¹)
कुल्फाः (kulphā́ḥ)
कुल्फासः¹ (kulphā́saḥ¹)
vocative कुल्फ (kúlpha) कुल्फौ (kúlphau)
कुल्फा¹ (kúlphā¹)
कुल्फाः (kúlphāḥ)
कुल्फासः¹ (kúlphāsaḥ¹)
accusative कुल्फम् (kulphám) कुल्फौ (kulphaú)
कुल्फा¹ (kulphā́¹)
कुल्फान् (kulphā́n)
instrumental कुल्फेन (kulphéna) कुल्फाभ्याम् (kulphā́bhyām) कुल्फैः (kulphaíḥ)
कुल्फेभिः¹ (kulphébhiḥ¹)
dative कुल्फाय (kulphā́ya) कुल्फाभ्याम् (kulphā́bhyām) कुल्फेभ्यः (kulphébhyaḥ)
ablative कुल्फात् (kulphā́t) कुल्फाभ्याम् (kulphā́bhyām) कुल्फेभ्यः (kulphébhyaḥ)
genitive कुल्फस्य (kulphásya) कुल्फयोः (kulpháyoḥ) कुल्फानाम् (kulphā́nām)
locative कुल्फे (kulphé) कुल्फयोः (kulpháyoḥ) कुल्फेषु (kulphéṣu)
  • ¹Vedic

References

[edit]