कुलाल
Appearance
Sanskrit
[edit]Noun
[edit]कुलाल • (kulāla) stem, m
- a potter
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कुलालः (kulālaḥ) | कुलालौ (kulālau) कुलाला¹ (kulālā¹) |
कुलालाः (kulālāḥ) कुलालासः¹ (kulālāsaḥ¹) |
vocative | कुलाल (kulāla) | कुलालौ (kulālau) कुलाला¹ (kulālā¹) |
कुलालाः (kulālāḥ) कुलालासः¹ (kulālāsaḥ¹) |
accusative | कुलालम् (kulālam) | कुलालौ (kulālau) कुलाला¹ (kulālā¹) |
कुलालान् (kulālān) |
instrumental | कुलालेन (kulālena) | कुलालाभ्याम् (kulālābhyām) | कुलालैः (kulālaiḥ) कुलालेभिः¹ (kulālebhiḥ¹) |
dative | कुलालाय (kulālāya) | कुलालाभ्याम् (kulālābhyām) | कुलालेभ्यः (kulālebhyaḥ) |
ablative | कुलालात् (kulālāt) | कुलालाभ्याम् (kulālābhyām) | कुलालेभ्यः (kulālebhyaḥ) |
genitive | कुलालस्य (kulālasya) | कुलालयोः (kulālayoḥ) | कुलालानाम् (kulālānām) |
locative | कुलाले (kulāle) | कुलालयोः (kulālayoḥ) | कुलालेषु (kulāleṣu) |
- ¹Vedic
Descendants
[edit]- Kashmiri: کرٛال (krāl, “potter”)