कुर्वत्
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- কুৰ্বত্ (Assamese script)
- ᬓᬸᬃᬯᬢ᭄ (Balinese script)
- কুর্বত্ (Bengali script)
- 𑰎𑰲𑰨𑰿𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀓𑀼𑀭𑁆𑀯𑀢𑁆 (Brahmi script)
- ကုရွတ် (Burmese script)
- કુર્વત્ (Gujarati script)
- ਕੁਰ੍ਵਤ੍ (Gurmukhi script)
- 𑌕𑍁𑌰𑍍𑌵𑌤𑍍 (Grantha script)
- ꦏꦸꦂꦮꦠ꧀ (Javanese script)
- 𑂍𑂳𑂩𑂹𑂫𑂞𑂹 (Kaithi script)
- ಕುರ್ವತ್ (Kannada script)
- កុវ៌ត៑ (Khmer script)
- ກຸຣ຺ວຕ຺ (Lao script)
- കുര്വത് (Malayalam script)
- ᡬᡠᡵᠣᠸᠠᢠ (Manchu script)
- 𑘎𑘳𑘨𑘿𑘪𑘝𑘿 (Modi script)
- ᢉᠤᠷᢦᢐ (Mongolian script)
- 𑦮𑧔𑧈𑧠𑧊𑦽𑧠 (Nandinagari script)
- 𑐎𑐸𑐬𑑂𑐰𑐟𑑂 (Newa script)
- କୁର୍ଵତ୍ (Odia script)
- ꢒꢸꢬ꣄ꢮꢡ꣄ (Saurashtra script)
- 𑆑𑆶𑆫𑇀𑆮𑆠𑇀 (Sharada script)
- 𑖎𑖲𑖨𑖿𑖪𑖝𑖿 (Siddham script)
- කුර්වත් (Sinhalese script)
- 𑩜𑩒𑩼 𑪙𑩾𑩫 𑪙 (Soyombo script)
- 𑚊𑚰𑚤𑚶𑚦𑚙𑚶 (Takri script)
- குர்வத் (Tamil script)
- కుర్వత్ (Telugu script)
- กุรฺวตฺ (Thai script)
- ཀུ་རྭ་ཏ྄ (Tibetan script)
- 𑒏𑒳𑒩𑓂𑒫𑒞𑓂 (Tirhuta script)
- 𑨋𑨃𑨫𑩇𑨭𑨙𑨴 (Zanabazar Square script)
Etymology
[edit]Inherited from Proto-Indo-European *kʷr̥-nw-ént (“doing”).
Pronunciation
[edit]Participle
[edit]कुर्वत् • (kurvát) present active participle (root कृ)
- present active participle of कृ (kṛ); doing
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कुर्वन् (kurván) | कुर्वन्तौ (kurvántau) कुर्वन्ता¹ (kurvántā¹) |
कुर्वन्तः (kurvántaḥ) |
vocative | कुर्वन् (kúrvan) | कुर्वन्तौ (kúrvantau) कुर्वन्ता¹ (kúrvantā¹) |
कुर्वन्तः (kúrvantaḥ) |
accusative | कुर्वन्तम् (kurvántam) | कुर्वन्तौ (kurvántau) कुर्वन्ता¹ (kurvántā¹) |
कुर्वतः (kurvatáḥ) |
instrumental | कुर्वता (kurvatā́) | कुर्वद्भ्याम् (kurvádbhyām) | कुर्वद्भिः (kurvádbhiḥ) |
dative | कुर्वते (kurvaté) | कुर्वद्भ्याम् (kurvádbhyām) | कुर्वद्भ्यः (kurvádbhyaḥ) |
ablative | कुर्वतः (kurvatáḥ) | कुर्वद्भ्याम् (kurvádbhyām) | कुर्वद्भ्यः (kurvádbhyaḥ) |
genitive | कुर्वतः (kurvatáḥ) | कुर्वतोः (kurvatóḥ) | कुर्वताम् (kurvatā́m) |
locative | कुर्वति (kurvatí) | कुर्वतोः (kurvatóḥ) | कुर्वत्सु (kurvátsu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | कुर्वती (kurvatī́) | कुर्वत्यौ (kurvatyaù) कुर्वती¹ (kurvatī́¹) |
कुर्वत्यः (kurvatyàḥ) कुर्वतीः¹ (kurvatī́ḥ¹) |
vocative | कुर्वति (kúrvati) | कुर्वत्यौ (kúrvatyau) कुर्वती¹ (kúrvatī¹) |
कुर्वत्यः (kúrvatyaḥ) कुर्वतीः¹ (kúrvatīḥ¹) |
accusative | कुर्वतीम् (kurvatī́m) | कुर्वत्यौ (kurvatyaù) कुर्वती¹ (kurvatī́¹) |
कुर्वतीः (kurvatī́ḥ) |
instrumental | कुर्वत्या (kurvatyā́) | कुर्वतीभ्याम् (kurvatī́bhyām) | कुर्वतीभिः (kurvatī́bhiḥ) |
dative | कुर्वत्यै (kurvatyaí) | कुर्वतीभ्याम् (kurvatī́bhyām) | कुर्वतीभ्यः (kurvatī́bhyaḥ) |
ablative | कुर्वत्याः (kurvatyā́ḥ) कुर्वत्यै² (kurvatyaí²) |
कुर्वतीभ्याम् (kurvatī́bhyām) | कुर्वतीभ्यः (kurvatī́bhyaḥ) |
genitive | कुर्वत्याः (kurvatyā́ḥ) कुर्वत्यै² (kurvatyaí²) |
कुर्वत्योः (kurvatyóḥ) | कुर्वतीनाम् (kurvatī́nām) |
locative | कुर्वत्याम् (kurvatyā́m) | कुर्वत्योः (kurvatyóḥ) | कुर्वतीषु (kurvatī́ṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | कुर्वन्ती (kurvantī) | कुर्वन्त्यौ (kurvantyau) कुर्वन्ती¹ (kurvantī¹) |
कुर्वन्त्यः (kurvantyaḥ) कुर्वन्तीः¹ (kurvantīḥ¹) |
vocative | कुर्वन्ति (kurvanti) | कुर्वन्त्यौ (kurvantyau) कुर्वन्ती¹ (kurvantī¹) |
कुर्वन्त्यः (kurvantyaḥ) कुर्वन्तीः¹ (kurvantīḥ¹) |
accusative | कुर्वन्तीम् (kurvantīm) | कुर्वन्त्यौ (kurvantyau) कुर्वन्ती¹ (kurvantī¹) |
कुर्वन्तीः (kurvantīḥ) |
instrumental | कुर्वन्त्या (kurvantyā) | कुर्वन्तीभ्याम् (kurvantībhyām) | कुर्वन्तीभिः (kurvantībhiḥ) |
dative | कुर्वन्त्यै (kurvantyai) | कुर्वन्तीभ्याम् (kurvantībhyām) | कुर्वन्तीभ्यः (kurvantībhyaḥ) |
ablative | कुर्वन्त्याः (kurvantyāḥ) कुर्वन्त्यै² (kurvantyai²) |
कुर्वन्तीभ्याम् (kurvantībhyām) | कुर्वन्तीभ्यः (kurvantībhyaḥ) |
genitive | कुर्वन्त्याः (kurvantyāḥ) कुर्वन्त्यै² (kurvantyai²) |
कुर्वन्त्योः (kurvantyoḥ) | कुर्वन्तीनाम् (kurvantīnām) |
locative | कुर्वन्त्याम् (kurvantyām) | कुर्वन्त्योः (kurvantyoḥ) | कुर्वन्तीषु (kurvantīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | कुर्वत् (kurvát) | कुर्वन्ती (kurvántī) | कुर्वन्ति (kurvánti) |
vocative | कुर्वत् (kúrvat) | कुर्वन्ती (kúrvantī) | कुर्वन्ति (kúrvanti) |
accusative | कुर्वत् (kurvát) | कुर्वन्ती (kurvántī) | कुर्वन्ति (kurvánti) |
instrumental | कुर्वता (kurvatā́) | कुर्वद्भ्याम् (kurvádbhyām) | कुर्वद्भिः (kurvádbhiḥ) |
dative | कुर्वते (kurvaté) | कुर्वद्भ्याम् (kurvádbhyām) | कुर्वद्भ्यः (kurvádbhyaḥ) |
ablative | कुर्वतः (kurvatáḥ) | कुर्वद्भ्याम् (kurvádbhyām) | कुर्वद्भ्यः (kurvádbhyaḥ) |
genitive | कुर्वतः (kurvatáḥ) | कुर्वतोः (kurvatóḥ) | कुर्वताम् (kurvatā́m) |
locative | कुर्वति (kurvatí) | कुर्वतोः (kurvatóḥ) | कुर्वत्सु (kurvátsu) |
Descendants
[edit]References
[edit]- Monier Williams (1899) “कुर्वत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 294, column 2.
Categories:
- Sanskrit terms inherited from Proto-Indo-European
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms with IPA pronunciation
- Sanskrit non-lemma forms
- Sanskrit participles
- Sanskrit present participles
- Sanskrit active participles
- Sanskrit present active participles
- Sanskrit terms belonging to the root कृ
- Sanskrit participles in Devanagari script
- Sanskrit at-stem adjectives