Jump to content

कुत्सा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root कुत्स् (kuts).

Pronunciation

[edit]

Noun

[edit]

कुत्सा (kutsā) stemf

  1. reproach, contempt

Declension

[edit]
Feminine ā-stem declension of कुत्सा
singular dual plural
nominative कुत्सा (kutsā) कुत्से (kutse) कुत्साः (kutsāḥ)
vocative कुत्से (kutse) कुत्से (kutse) कुत्साः (kutsāḥ)
accusative कुत्साम् (kutsām) कुत्से (kutse) कुत्साः (kutsāḥ)
instrumental कुत्सया (kutsayā)
कुत्सा¹ (kutsā¹)
कुत्साभ्याम् (kutsābhyām) कुत्साभिः (kutsābhiḥ)
dative कुत्सायै (kutsāyai) कुत्साभ्याम् (kutsābhyām) कुत्साभ्यः (kutsābhyaḥ)
ablative कुत्सायाः (kutsāyāḥ)
कुत्सायै² (kutsāyai²)
कुत्साभ्याम् (kutsābhyām) कुत्साभ्यः (kutsābhyaḥ)
genitive कुत्सायाः (kutsāyāḥ)
कुत्सायै² (kutsāyai²)
कुत्सयोः (kutsayoḥ) कुत्सानाम् (kutsānām)
locative कुत्सायाम् (kutsāyām) कुत्सयोः (kutsayoḥ) कुत्सासु (kutsāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]