Jump to content

काल्पनिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit काल्पनिक (kālpanika) or compounded from कल्पना (kalpanā, imagination) +‎ -इक (-ik).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kɑːl.pə.nɪk/, [käːl.pɐ.nɪk]

Adjective

[edit]

काल्पनिक (kālpanik)

  1. imaginary
  2. hypothetical, a possibility

Sanskrit

[edit]

Etymology

[edit]

From कल्पना (kalpanā) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

काल्पनिक (kālpanika) stem

  1. existing only in fancy, invented, fictitious
  2. artificial, fabricated

Declension

[edit]
Masculine a-stem declension of काल्पनिक
singular dual plural
nominative काल्पनिकः (kālpanikaḥ) काल्पनिकौ (kālpanikau)
काल्पनिका¹ (kālpanikā¹)
काल्पनिकाः (kālpanikāḥ)
काल्पनिकासः¹ (kālpanikāsaḥ¹)
vocative काल्पनिक (kālpanika) काल्पनिकौ (kālpanikau)
काल्पनिका¹ (kālpanikā¹)
काल्पनिकाः (kālpanikāḥ)
काल्पनिकासः¹ (kālpanikāsaḥ¹)
accusative काल्पनिकम् (kālpanikam) काल्पनिकौ (kālpanikau)
काल्पनिका¹ (kālpanikā¹)
काल्पनिकान् (kālpanikān)
instrumental काल्पनिकेन (kālpanikena) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकैः (kālpanikaiḥ)
काल्पनिकेभिः¹ (kālpanikebhiḥ¹)
dative काल्पनिकाय (kālpanikāya) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
ablative काल्पनिकात् (kālpanikāt) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
genitive काल्पनिकस्य (kālpanikasya) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकानाम् (kālpanikānām)
locative काल्पनिके (kālpanike) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकेषु (kālpanikeṣu)
  • ¹Vedic
Feminine ī-stem declension of काल्पनिकी
singular dual plural
nominative काल्पनिकी (kālpanikī) काल्पनिक्यौ (kālpanikyau)
काल्पनिकी¹ (kālpanikī¹)
काल्पनिक्यः (kālpanikyaḥ)
काल्पनिकीः¹ (kālpanikīḥ¹)
vocative काल्पनिकि (kālpaniki) काल्पनिक्यौ (kālpanikyau)
काल्पनिकी¹ (kālpanikī¹)
काल्पनिक्यः (kālpanikyaḥ)
काल्पनिकीः¹ (kālpanikīḥ¹)
accusative काल्पनिकीम् (kālpanikīm) काल्पनिक्यौ (kālpanikyau)
काल्पनिकी¹ (kālpanikī¹)
काल्पनिकीः (kālpanikīḥ)
instrumental काल्पनिक्या (kālpanikyā) काल्पनिकीभ्याम् (kālpanikībhyām) काल्पनिकीभिः (kālpanikībhiḥ)
dative काल्पनिक्यै (kālpanikyai) काल्पनिकीभ्याम् (kālpanikībhyām) काल्पनिकीभ्यः (kālpanikībhyaḥ)
ablative काल्पनिक्याः (kālpanikyāḥ)
काल्पनिक्यै² (kālpanikyai²)
काल्पनिकीभ्याम् (kālpanikībhyām) काल्पनिकीभ्यः (kālpanikībhyaḥ)
genitive काल्पनिक्याः (kālpanikyāḥ)
काल्पनिक्यै² (kālpanikyai²)
काल्पनिक्योः (kālpanikyoḥ) काल्पनिकीनाम् (kālpanikīnām)
locative काल्पनिक्याम् (kālpanikyām) काल्पनिक्योः (kālpanikyoḥ) काल्पनिकीषु (kālpanikīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काल्पनिक
singular dual plural
nominative काल्पनिकम् (kālpanikam) काल्पनिके (kālpanike) काल्पनिकानि (kālpanikāni)
काल्पनिका¹ (kālpanikā¹)
vocative काल्पनिक (kālpanika) काल्पनिके (kālpanike) काल्पनिकानि (kālpanikāni)
काल्पनिका¹ (kālpanikā¹)
accusative काल्पनिकम् (kālpanikam) काल्पनिके (kālpanike) काल्पनिकानि (kālpanikāni)
काल्पनिका¹ (kālpanikā¹)
instrumental काल्पनिकेन (kālpanikena) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकैः (kālpanikaiḥ)
काल्पनिकेभिः¹ (kālpanikebhiḥ¹)
dative काल्पनिकाय (kālpanikāya) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
ablative काल्पनिकात् (kālpanikāt) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
genitive काल्पनिकस्य (kālpanikasya) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकानाम् (kālpanikānām)
locative काल्पनिके (kālpanike) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकेषु (kālpanikeṣu)
  • ¹Vedic