काल्पनिक
Appearance
Hindi
[edit]Etymology
[edit]Borrowed from Sanskrit काल्पनिक (kālpanika) or compounded from कल्पना (kalpanā, “imagination”) + -इक (-ik).
Pronunciation
[edit]Adjective
[edit]काल्पनिक • (kālpanik)
Sanskrit
[edit]Etymology
[edit]From कल्पना (kalpanā) + -इक (-ika).
Pronunciation
[edit]Adjective
[edit]काल्पनिक • (kālpanika) stem
- existing only in fancy, invented, fictitious
- artificial, fabricated
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | काल्पनिकः (kālpanikaḥ) | काल्पनिकौ (kālpanikau) काल्पनिका¹ (kālpanikā¹) |
काल्पनिकाः (kālpanikāḥ) काल्पनिकासः¹ (kālpanikāsaḥ¹) |
vocative | काल्पनिक (kālpanika) | काल्पनिकौ (kālpanikau) काल्पनिका¹ (kālpanikā¹) |
काल्पनिकाः (kālpanikāḥ) काल्पनिकासः¹ (kālpanikāsaḥ¹) |
accusative | काल्पनिकम् (kālpanikam) | काल्पनिकौ (kālpanikau) काल्पनिका¹ (kālpanikā¹) |
काल्पनिकान् (kālpanikān) |
instrumental | काल्पनिकेन (kālpanikena) | काल्पनिकाभ्याम् (kālpanikābhyām) | काल्पनिकैः (kālpanikaiḥ) काल्पनिकेभिः¹ (kālpanikebhiḥ¹) |
dative | काल्पनिकाय (kālpanikāya) | काल्पनिकाभ्याम् (kālpanikābhyām) | काल्पनिकेभ्यः (kālpanikebhyaḥ) |
ablative | काल्पनिकात् (kālpanikāt) | काल्पनिकाभ्याम् (kālpanikābhyām) | काल्पनिकेभ्यः (kālpanikebhyaḥ) |
genitive | काल्पनिकस्य (kālpanikasya) | काल्पनिकयोः (kālpanikayoḥ) | काल्पनिकानाम् (kālpanikānām) |
locative | काल्पनिके (kālpanike) | काल्पनिकयोः (kālpanikayoḥ) | काल्पनिकेषु (kālpanikeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | काल्पनिकी (kālpanikī) | काल्पनिक्यौ (kālpanikyau) काल्पनिकी¹ (kālpanikī¹) |
काल्पनिक्यः (kālpanikyaḥ) काल्पनिकीः¹ (kālpanikīḥ¹) |
vocative | काल्पनिकि (kālpaniki) | काल्पनिक्यौ (kālpanikyau) काल्पनिकी¹ (kālpanikī¹) |
काल्पनिक्यः (kālpanikyaḥ) काल्पनिकीः¹ (kālpanikīḥ¹) |
accusative | काल्पनिकीम् (kālpanikīm) | काल्पनिक्यौ (kālpanikyau) काल्पनिकी¹ (kālpanikī¹) |
काल्पनिकीः (kālpanikīḥ) |
instrumental | काल्पनिक्या (kālpanikyā) | काल्पनिकीभ्याम् (kālpanikībhyām) | काल्पनिकीभिः (kālpanikībhiḥ) |
dative | काल्पनिक्यै (kālpanikyai) | काल्पनिकीभ्याम् (kālpanikībhyām) | काल्पनिकीभ्यः (kālpanikībhyaḥ) |
ablative | काल्पनिक्याः (kālpanikyāḥ) काल्पनिक्यै² (kālpanikyai²) |
काल्पनिकीभ्याम् (kālpanikībhyām) | काल्पनिकीभ्यः (kālpanikībhyaḥ) |
genitive | काल्पनिक्याः (kālpanikyāḥ) काल्पनिक्यै² (kālpanikyai²) |
काल्पनिक्योः (kālpanikyoḥ) | काल्पनिकीनाम् (kālpanikīnām) |
locative | काल्पनिक्याम् (kālpanikyām) | काल्पनिक्योः (kālpanikyoḥ) | काल्पनिकीषु (kālpanikīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | काल्पनिकम् (kālpanikam) | काल्पनिके (kālpanike) | काल्पनिकानि (kālpanikāni) काल्पनिका¹ (kālpanikā¹) |
vocative | काल्पनिक (kālpanika) | काल्पनिके (kālpanike) | काल्पनिकानि (kālpanikāni) काल्पनिका¹ (kālpanikā¹) |
accusative | काल्पनिकम् (kālpanikam) | काल्पनिके (kālpanike) | काल्पनिकानि (kālpanikāni) काल्पनिका¹ (kālpanikā¹) |
instrumental | काल्पनिकेन (kālpanikena) | काल्पनिकाभ्याम् (kālpanikābhyām) | काल्पनिकैः (kālpanikaiḥ) काल्पनिकेभिः¹ (kālpanikebhiḥ¹) |
dative | काल्पनिकाय (kālpanikāya) | काल्पनिकाभ्याम् (kālpanikābhyām) | काल्पनिकेभ्यः (kālpanikebhyaḥ) |
ablative | काल्पनिकात् (kālpanikāt) | काल्पनिकाभ्याम् (kālpanikābhyām) | काल्पनिकेभ्यः (kālpanikebhyaḥ) |
genitive | काल्पनिकस्य (kālpanikasya) | काल्पनिकयोः (kālpanikayoḥ) | काल्पनिकानाम् (kālpanikānām) |
locative | काल्पनिके (kālpanike) | काल्पनिकयोः (kālpanikayoḥ) | काल्पनिकेषु (kālpanikeṣu) |
- ¹Vedic
Categories:
- Hindi terms borrowed from Sanskrit
- Hindi terms derived from Sanskrit
- Hindi terms suffixed with -इक
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Sanskrit terms suffixed with -इक
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives