Jump to content

कार्यान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

कार्यान (kāryāna) stemn

  1. Alternative form of कारयान (kārayāna)

Declension

[edit]
Neuter a-stem declension of कार्यान
singular dual plural
nominative कार्याणम् (kāryāṇam) कार्याणे (kāryāṇe) कार्याणानि (kāryāṇāni)
कार्याणा¹ (kāryāṇā¹)
vocative कार्याण (kāryāṇa) कार्याणे (kāryāṇe) कार्याणानि (kāryāṇāni)
कार्याणा¹ (kāryāṇā¹)
accusative कार्याणम् (kāryāṇam) कार्याणे (kāryāṇe) कार्याणानि (kāryāṇāni)
कार्याणा¹ (kāryāṇā¹)
instrumental कार्याणेन (kāryāṇena) कार्याणाभ्याम् (kāryāṇābhyām) कार्याणैः (kāryāṇaiḥ)
कार्याणेभिः¹ (kāryāṇebhiḥ¹)
dative कार्याणाय (kāryāṇāya) कार्याणाभ्याम् (kāryāṇābhyām) कार्याणेभ्यः (kāryāṇebhyaḥ)
ablative कार्याणात् (kāryāṇāt) कार्याणाभ्याम् (kāryāṇābhyām) कार्याणेभ्यः (kāryāṇebhyaḥ)
genitive कार्याणस्य (kāryāṇasya) कार्याणयोः (kāryāṇayoḥ) कार्याणानाम् (kāryāṇānām)
locative कार्याणे (kāryāṇe) कार्याणयोः (kāryāṇayoḥ) कार्याणेषु (kāryāṇeṣu)
  • ¹Vedic