Jump to content

कार्दम

From Wiktionary, the free dictionary

Hindi

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of कर्दम (kardama, mud, dirt; Prajapati Kardama).

Pronunciation

[edit]

Adjective

[edit]

कार्दम (kārdama) stem (Classical Sanskrit)

  1. muddy (covered with or full of mud)
    Synonyms: कर्दमित (kardamita), कार्दमिक (kārdamika), सजम्बाल (sajambāla), पङ्कमय (paṅkamaya), पङ्कवत् (paṅkavat), पङ्किन् (paṅkin)
    • c. 700 CE, Skanda Purāṇa 5.3.28.28.1:
      रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे ।
      raktamālyottamāṅgāśca patantaḥ kārdame hrade.
      With the red garlands round their heads, they were falling into muddy whirlpools.
  2. of or relating to Prajapati Kardama
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.24.6:
      तस्यां बहुतिथे काले भगवान्मधुसूदनः ।
      कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥
      tasyāṃ bahutithe kāle bhagavānmadhusūdanaḥ.
      kārdamaṃ vīryamāpanno jajñeʼgniriva dāruṇi.
      Having entered the semen of Kardama, after many days, Lord Krishna appeared in her [Devahuti] just as fire appeared from woods.

Declension

[edit]
Masculine a-stem declension of कार्दम
singular dual plural
nominative कार्दमः (kārdamaḥ) कार्दमौ (kārdamau) कार्दमाः (kārdamāḥ)
vocative कार्दम (kārdama) कार्दमौ (kārdamau) कार्दमाः (kārdamāḥ)
accusative कार्दमम् (kārdamam) कार्दमौ (kārdamau) कार्दमान् (kārdamān)
instrumental कार्दमेन (kārdamena) कार्दमाभ्याम् (kārdamābhyām) कार्दमैः (kārdamaiḥ)
dative कार्दमाय (kārdamāya) कार्दमाभ्याम् (kārdamābhyām) कार्दमेभ्यः (kārdamebhyaḥ)
ablative कार्दमात् (kārdamāt) कार्दमाभ्याम् (kārdamābhyām) कार्दमेभ्यः (kārdamebhyaḥ)
genitive कार्दमस्य (kārdamasya) कार्दमयोः (kārdamayoḥ) कार्दमानाम् (kārdamānām)
locative कार्दमे (kārdame) कार्दमयोः (kārdamayoḥ) कार्दमेषु (kārdameṣu)
Feminine ī-stem declension of कार्दमी
singular dual plural
nominative कार्दमी (kārdamī) कार्दम्यौ (kārdamyau) कार्दम्यः (kārdamyaḥ)
vocative कार्दमि (kārdami) कार्दम्यौ (kārdamyau) कार्दम्यः (kārdamyaḥ)
accusative कार्दमीम् (kārdamīm) कार्दम्यौ (kārdamyau) कार्दमीः (kārdamīḥ)
instrumental कार्दम्या (kārdamyā) कार्दमीभ्याम् (kārdamībhyām) कार्दमीभिः (kārdamībhiḥ)
dative कार्दम्यै (kārdamyai) कार्दमीभ्याम् (kārdamībhyām) कार्दमीभ्यः (kārdamībhyaḥ)
ablative कार्दम्याः (kārdamyāḥ) कार्दमीभ्याम् (kārdamībhyām) कार्दमीभ्यः (kārdamībhyaḥ)
genitive कार्दम्याः (kārdamyāḥ) कार्दम्योः (kārdamyoḥ) कार्दमीनाम् (kārdamīnām)
locative कार्दम्याम् (kārdamyām) कार्दम्योः (kārdamyoḥ) कार्दमीषु (kārdamīṣu)
Neuter a-stem declension of कार्दम
singular dual plural
nominative कार्दमम् (kārdamam) कार्दमे (kārdame) कार्दमानि (kārdamāni)
vocative कार्दम (kārdama) कार्दमे (kārdame) कार्दमानि (kārdamāni)
accusative कार्दमम् (kārdamam) कार्दमे (kārdame) कार्दमानि (kārdamāni)
instrumental कार्दमेन (kārdamena) कार्दमाभ्याम् (kārdamābhyām) कार्दमैः (kārdamaiḥ)
dative कार्दमाय (kārdamāya) कार्दमाभ्याम् (kārdamābhyām) कार्दमेभ्यः (kārdamebhyaḥ)
ablative कार्दमात् (kārdamāt) कार्दमाभ्याम् (kārdamābhyām) कार्दमेभ्यः (kārdamebhyaḥ)
genitive कार्दमस्य (kārdamasya) कार्दमयोः (kārdamayoḥ) कार्दमानाम् (kārdamānām)
locative कार्दमे (kārdame) कार्दमयोः (kārdamayoḥ) कार्दमेषु (kārdameṣu)

Further reading

[edit]