Jump to content

कामशास्त्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From काम (kāma) +‎ शास्त्र (śāstra).

Pronunciation

[edit]

Noun

[edit]

कामशास्त्र (kāma·śāstra) stemn

  1. a treatise on pleasure or sexual love

Declension

[edit]
Neuter a-stem declension of काम·शास्त्र
singular dual plural
nominative काम·शास्त्रम् (kāma·śāstram) काम·शास्त्रे (kāma·śāstre) काम·शास्त्राणि (kāma·śāstrāṇi)
काम·शास्त्रा¹ (kāma·śāstrā¹)
vocative काम·शास्त्र (kāma·śāstra) काम·शास्त्रे (kāma·śāstre) काम·शास्त्राणि (kāma·śāstrāṇi)
काम·शास्त्रा¹ (kāma·śāstrā¹)
accusative काम·शास्त्रम् (kāma·śāstram) काम·शास्त्रे (kāma·śāstre) काम·शास्त्राणि (kāma·śāstrāṇi)
काम·शास्त्रा¹ (kāma·śāstrā¹)
instrumental काम·शास्त्रेण (kāma·śāstreṇa) काम·शास्त्राभ्याम् (kāma·śāstrābhyām) काम·शास्त्रैः (kāma·śāstraiḥ)
काम·शास्त्रेभिः¹ (kāma·śāstrebhiḥ¹)
dative काम·शास्त्राय (kāma·śāstrāya) काम·शास्त्राभ्याम् (kāma·śāstrābhyām) काम·शास्त्रेभ्यः (kāma·śāstrebhyaḥ)
ablative काम·शास्त्रात् (kāma·śāstrāt) काम·शास्त्राभ्याम् (kāma·śāstrābhyām) काम·शास्त्रेभ्यः (kāma·śāstrebhyaḥ)
genitive काम·शास्त्रस्य (kāma·śāstrasya) काम·शास्त्रयोः (kāma·śāstrayoḥ) काम·शास्त्राणाम् (kāma·śāstrāṇām)
locative काम·शास्त्रे (kāma·śāstre) काम·शास्त्रयोः (kāma·śāstrayoḥ) काम·शास्त्रेषु (kāma·śāstreṣu)
  • ¹Vedic

References

[edit]