Jump to content

कामबाण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From काम (kāma) +‎ बाण (bāṇa).

Pronunciation

[edit]

Noun

[edit]

कामबाण (kāma·bāṇa) stemm

  1. an arrow of the god of love

Declension

[edit]
Masculine a-stem declension of काम·बाण
singular dual plural
nominative काम·बाणः (kāma·bāṇaḥ) काम·बाणौ (kāma·bāṇau)
काम·बाणा¹ (kāma·bāṇā¹)
काम·बाणाः (kāma·bāṇāḥ)
काम·बाणासः¹ (kāma·bāṇāsaḥ¹)
vocative काम·बाण (kāma·bāṇa) काम·बाणौ (kāma·bāṇau)
काम·बाणा¹ (kāma·bāṇā¹)
काम·बाणाः (kāma·bāṇāḥ)
काम·बाणासः¹ (kāma·bāṇāsaḥ¹)
accusative काम·बाणम् (kāma·bāṇam) काम·बाणौ (kāma·bāṇau)
काम·बाणा¹ (kāma·bāṇā¹)
काम·बाणान् (kāma·bāṇān)
instrumental काम·बाणेन (kāma·bāṇena) काम·बाणाभ्याम् (kāma·bāṇābhyām) काम·बाणैः (kāma·bāṇaiḥ)
काम·बाणेभिः¹ (kāma·bāṇebhiḥ¹)
dative काम·बाणाय (kāma·bāṇāya) काम·बाणाभ्याम् (kāma·bāṇābhyām) काम·बाणेभ्यः (kāma·bāṇebhyaḥ)
ablative काम·बाणात् (kāma·bāṇāt) काम·बाणाभ्याम् (kāma·bāṇābhyām) काम·बाणेभ्यः (kāma·bāṇebhyaḥ)
genitive काम·बाणस्य (kāma·bāṇasya) काम·बाणयोः (kāma·bāṇayoḥ) काम·बाणानाम् (kāma·bāṇānām)
locative काम·बाणे (kāma·bāṇe) काम·बाणयोः (kāma·bāṇayoḥ) काम·बाणेषु (kāma·bāṇeṣu)
  • ¹Vedic

References

[edit]