Jump to content

कलविङ्क

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

Cognate to Pāli karavīka (Indian cuckoo).

Pronunciation

[edit]

Noun

[edit]

कलविङ्क (kalavíṅka) stemm

  1. a sparrow
  2. the Indian cuckoo

Declension

[edit]
Masculine a-stem declension of कलविङ्क
singular dual plural
nominative कलविङ्कः (kalavíṅkaḥ) कलविङ्कौ (kalavíṅkau)
कलविङ्का¹ (kalavíṅkā¹)
कलविङ्काः (kalavíṅkāḥ)
कलविङ्कासः¹ (kalavíṅkāsaḥ¹)
vocative कलविङ्क (kálaviṅka) कलविङ्कौ (kálaviṅkau)
कलविङ्का¹ (kálaviṅkā¹)
कलविङ्काः (kálaviṅkāḥ)
कलविङ्कासः¹ (kálaviṅkāsaḥ¹)
accusative कलविङ्कम् (kalavíṅkam) कलविङ्कौ (kalavíṅkau)
कलविङ्का¹ (kalavíṅkā¹)
कलविङ्कान् (kalavíṅkān)
instrumental कलविङ्केन (kalavíṅkena) कलविङ्काभ्याम् (kalavíṅkābhyām) कलविङ्कैः (kalavíṅkaiḥ)
कलविङ्केभिः¹ (kalavíṅkebhiḥ¹)
dative कलविङ्काय (kalavíṅkāya) कलविङ्काभ्याम् (kalavíṅkābhyām) कलविङ्केभ्यः (kalavíṅkebhyaḥ)
ablative कलविङ्कात् (kalavíṅkāt) कलविङ्काभ्याम् (kalavíṅkābhyām) कलविङ्केभ्यः (kalavíṅkebhyaḥ)
genitive कलविङ्कस्य (kalavíṅkasya) कलविङ्कयोः (kalavíṅkayoḥ) कलविङ्कानाम् (kalavíṅkānām)
locative कलविङ्के (kalavíṅke) कलविङ्कयोः (kalavíṅkayoḥ) कलविङ्केषु (kalavíṅkeṣu)
  • ¹Vedic