Jump to content

कर्मार

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

कर्मार (karmā́ra) stemm

  1. a blacksmith

Declension

[edit]
Masculine a-stem declension of कर्मार
singular dual plural
nominative कर्मारः (karmā́raḥ) कर्मारौ (karmā́rau)
कर्मारा¹ (karmā́rā¹)
कर्माराः (karmā́rāḥ)
कर्मारासः¹ (karmā́rāsaḥ¹)
vocative कर्मार (kármāra) कर्मारौ (kármārau)
कर्मारा¹ (kármārā¹)
कर्माराः (kármārāḥ)
कर्मारासः¹ (kármārāsaḥ¹)
accusative कर्मारम् (karmā́ram) कर्मारौ (karmā́rau)
कर्मारा¹ (karmā́rā¹)
कर्मारान् (karmā́rān)
instrumental कर्मारेण (karmā́reṇa) कर्माराभ्याम् (karmā́rābhyām) कर्मारैः (karmā́raiḥ)
कर्मारेभिः¹ (karmā́rebhiḥ¹)
dative कर्माराय (karmā́rāya) कर्माराभ्याम् (karmā́rābhyām) कर्मारेभ्यः (karmā́rebhyaḥ)
ablative कर्मारात् (karmā́rāt) कर्माराभ्याम् (karmā́rābhyām) कर्मारेभ्यः (karmā́rebhyaḥ)
genitive कर्मारस्य (karmā́rasya) कर्मारयोः (karmā́rayoḥ) कर्माराणाम् (karmā́rāṇām)
locative कर्मारे (karmā́re) कर्मारयोः (karmā́rayoḥ) कर्मारेषु (karmā́reṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]