करिमण्डित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From करिन् (karin) +‎ मण्डित (maṇḍita).

Pronunciation

[edit]

Noun

[edit]

करिमण्डित (karimaṇḍita) stemn

  1. name of a wood

Declension

[edit]
Neuter a-stem declension of करिमण्डित (karimaṇḍita)
Singular Dual Plural
Nominative करिमण्डितम्
karimaṇḍitam
करिमण्डिते
karimaṇḍite
करिमण्डितानि / करिमण्डिता¹
karimaṇḍitāni / karimaṇḍitā¹
Vocative करिमण्डित
karimaṇḍita
करिमण्डिते
karimaṇḍite
करिमण्डितानि / करिमण्डिता¹
karimaṇḍitāni / karimaṇḍitā¹
Accusative करिमण्डितम्
karimaṇḍitam
करिमण्डिते
karimaṇḍite
करिमण्डितानि / करिमण्डिता¹
karimaṇḍitāni / karimaṇḍitā¹
Instrumental करिमण्डितेन
karimaṇḍitena
करिमण्डिताभ्याम्
karimaṇḍitābhyām
करिमण्डितैः / करिमण्डितेभिः¹
karimaṇḍitaiḥ / karimaṇḍitebhiḥ¹
Dative करिमण्डिताय
karimaṇḍitāya
करिमण्डिताभ्याम्
karimaṇḍitābhyām
करिमण्डितेभ्यः
karimaṇḍitebhyaḥ
Ablative करिमण्डितात्
karimaṇḍitāt
करिमण्डिताभ्याम्
karimaṇḍitābhyām
करिमण्डितेभ्यः
karimaṇḍitebhyaḥ
Genitive करिमण्डितस्य
karimaṇḍitasya
करिमण्डितयोः
karimaṇḍitayoḥ
करिमण्डितानाम्
karimaṇḍitānām
Locative करिमण्डिते
karimaṇḍite
करिमण्डितयोः
karimaṇḍitayoḥ
करिमण्डितेषु
karimaṇḍiteṣu
Notes
  • ¹Vedic

References

[edit]