Jump to content

करिमण्डित

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From करिन् (karin) +‎ मण्डित (maṇḍita).

Pronunciation

[edit]

Noun

[edit]

करिमण्डित (karimaṇḍita) stemn

  1. name of a wood

Declension

[edit]
Neuter a-stem declension of करिमण्डित
singular dual plural
nominative करिमण्डितम् (karimaṇḍitam) करिमण्डिते (karimaṇḍite) करिमण्डितानि (karimaṇḍitāni)
करिमण्डिता¹ (karimaṇḍitā¹)
vocative करिमण्डित (karimaṇḍita) करिमण्डिते (karimaṇḍite) करिमण्डितानि (karimaṇḍitāni)
करिमण्डिता¹ (karimaṇḍitā¹)
accusative करिमण्डितम् (karimaṇḍitam) करिमण्डिते (karimaṇḍite) करिमण्डितानि (karimaṇḍitāni)
करिमण्डिता¹ (karimaṇḍitā¹)
instrumental करिमण्डितेन (karimaṇḍitena) करिमण्डिताभ्याम् (karimaṇḍitābhyām) करिमण्डितैः (karimaṇḍitaiḥ)
करिमण्डितेभिः¹ (karimaṇḍitebhiḥ¹)
dative करिमण्डिताय (karimaṇḍitāya) करिमण्डिताभ्याम् (karimaṇḍitābhyām) करिमण्डितेभ्यः (karimaṇḍitebhyaḥ)
ablative करिमण्डितात् (karimaṇḍitāt) करिमण्डिताभ्याम् (karimaṇḍitābhyām) करिमण्डितेभ्यः (karimaṇḍitebhyaḥ)
genitive करिमण्डितस्य (karimaṇḍitasya) करिमण्डितयोः (karimaṇḍitayoḥ) करिमण्डितानाम् (karimaṇḍitānām)
locative करिमण्डिते (karimaṇḍite) करिमण्डितयोः (karimaṇḍitayoḥ) करिमण्डितेषु (karimaṇḍiteṣu)
  • ¹Vedic

References

[edit]