Jump to content

कम्पित

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /kəm.pɪt̪/, [kɐ̃m.pɪt̪]

Adjective

[edit]

कम्पित (kampit) (indeclinable, Urdu spelling کمپت)

  1. Alternative spelling of कंपित (kampit)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived from the root कम्प् (kamp) +‎ -इत (-ita).

Pronunciation

[edit]

Adjective

[edit]

कम्पित (kampita) stem

  1. trembling, shaking
  2. caused to tremble, shaken, swung

Declension

[edit]
Masculine a-stem declension of कम्पित
singular dual plural
nominative कम्पितः (kampitaḥ) कम्पितौ (kampitau)
कम्पिता¹ (kampitā¹)
कम्पिताः (kampitāḥ)
कम्पितासः¹ (kampitāsaḥ¹)
vocative कम्पित (kampita) कम्पितौ (kampitau)
कम्पिता¹ (kampitā¹)
कम्पिताः (kampitāḥ)
कम्पितासः¹ (kampitāsaḥ¹)
accusative कम्पितम् (kampitam) कम्पितौ (kampitau)
कम्पिता¹ (kampitā¹)
कम्पितान् (kampitān)
instrumental कम्पितेन (kampitena) कम्पिताभ्याम् (kampitābhyām) कम्पितैः (kampitaiḥ)
कम्पितेभिः¹ (kampitebhiḥ¹)
dative कम्पिताय (kampitāya) कम्पिताभ्याम् (kampitābhyām) कम्पितेभ्यः (kampitebhyaḥ)
ablative कम्पितात् (kampitāt) कम्पिताभ्याम् (kampitābhyām) कम्पितेभ्यः (kampitebhyaḥ)
genitive कम्पितस्य (kampitasya) कम्पितयोः (kampitayoḥ) कम्पितानाम् (kampitānām)
locative कम्पिते (kampite) कम्पितयोः (kampitayoḥ) कम्पितेषु (kampiteṣu)
  • ¹Vedic
Feminine ā-stem declension of कम्पिता
singular dual plural
nominative कम्पिता (kampitā) कम्पिते (kampite) कम्पिताः (kampitāḥ)
vocative कम्पिते (kampite) कम्पिते (kampite) कम्पिताः (kampitāḥ)
accusative कम्पिताम् (kampitām) कम्पिते (kampite) कम्पिताः (kampitāḥ)
instrumental कम्पितया (kampitayā)
कम्पिता¹ (kampitā¹)
कम्पिताभ्याम् (kampitābhyām) कम्पिताभिः (kampitābhiḥ)
dative कम्पितायै (kampitāyai) कम्पिताभ्याम् (kampitābhyām) कम्पिताभ्यः (kampitābhyaḥ)
ablative कम्पितायाः (kampitāyāḥ)
कम्पितायै² (kampitāyai²)
कम्पिताभ्याम् (kampitābhyām) कम्पिताभ्यः (kampitābhyaḥ)
genitive कम्पितायाः (kampitāyāḥ)
कम्पितायै² (kampitāyai²)
कम्पितयोः (kampitayoḥ) कम्पितानाम् (kampitānām)
locative कम्पितायाम् (kampitāyām) कम्पितयोः (kampitayoḥ) कम्पितासु (kampitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कम्पित
singular dual plural
nominative कम्पितम् (kampitam) कम्पिते (kampite) कम्पितानि (kampitāni)
कम्पिता¹ (kampitā¹)
vocative कम्पित (kampita) कम्पिते (kampite) कम्पितानि (kampitāni)
कम्पिता¹ (kampitā¹)
accusative कम्पितम् (kampitam) कम्पिते (kampite) कम्पितानि (kampitāni)
कम्पिता¹ (kampitā¹)
instrumental कम्पितेन (kampitena) कम्पिताभ्याम् (kampitābhyām) कम्पितैः (kampitaiḥ)
कम्पितेभिः¹ (kampitebhiḥ¹)
dative कम्पिताय (kampitāya) कम्पिताभ्याम् (kampitābhyām) कम्पितेभ्यः (kampitebhyaḥ)
ablative कम्पितात् (kampitāt) कम्पिताभ्याम् (kampitābhyām) कम्पितेभ्यः (kampitebhyaḥ)
genitive कम्पितस्य (kampitasya) कम्पितयोः (kampitayoḥ) कम्पितानाम् (kampitānām)
locative कम्पिते (kampite) कम्पितयोः (kampitayoḥ) कम्पितेषु (kampiteṣu)
  • ¹Vedic

Descendants

[edit]
  • → Hindustani:
    Hindi: कंपित (kampit)
    Urdu: کمپت (kampit)

References

[edit]