कम्पित
Appearance
Hindi
[edit]Pronunciation
[edit]Adjective
[edit]कम्पित • (kampit) (indeclinable, Urdu spelling کمپت)
- Alternative spelling of कंपित (kampit)
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- কম্পিত (Assamese script)
- ᬓᬫ᭄ᬧᬶᬢ (Balinese script)
- কম্পিত (Bengali script)
- 𑰎𑰦𑰿𑰢𑰰𑰝 (Bhaiksuki script)
- 𑀓𑀫𑁆𑀧𑀺𑀢 (Brahmi script)
- ကမ္ပိတ (Burmese script)
- કમ્પિત (Gujarati script)
- ਕਮ੍ਪਿਤ (Gurmukhi script)
- 𑌕𑌮𑍍𑌪𑌿𑌤 (Grantha script)
- ꦏꦩ꧀ꦥꦶꦠ (Javanese script)
- 𑂍𑂧𑂹𑂣𑂱𑂞 (Kaithi script)
- ಕಮ್ಪಿತ (Kannada script)
- កម្បិត (Khmer script)
- ກມ຺ປິຕ (Lao script)
- കമ്പിത (Malayalam script)
- ᡬᠠᠮᢒᡳᢠᠠ (Manchu script)
- 𑘎𑘦𑘿𑘢𑘱𑘝 (Modi script)
- ᢉᠠᠮᢒᠢᢐᠠ᠋ (Mongolian script)
- 𑦮𑧆𑧠𑧂𑧒𑦽 (Nandinagari script)
- 𑐎𑐩𑑂𑐥𑐶𑐟 (Newa script)
- କମ୍ପିତ (Odia script)
- ꢒꢪ꣄ꢦꢶꢡ (Saurashtra script)
- 𑆑𑆩𑇀𑆥𑆴𑆠 (Sharada script)
- 𑖎𑖦𑖿𑖢𑖰𑖝 (Siddham script)
- කම්පිත (Sinhalese script)
- 𑩜𑩴 𑪙𑩰𑩑𑩫 (Soyombo script)
- 𑚊𑚢𑚶𑚞𑚮𑚙 (Takri script)
- கம்பித (Tamil script)
- కమ్పిత (Telugu script)
- กมฺปิต (Thai script)
- ཀ་མྤི་ཏ (Tibetan script)
- 𑒏𑒧𑓂𑒣𑒱𑒞 (Tirhuta script)
- 𑨋𑨢𑩇𑨞𑨁𑨙 (Zanabazar Square script)
Etymology
[edit]Derived from the root कम्प् (kamp) + -इत (-ita).
Pronunciation
[edit]Adjective
[edit]कम्पित • (kampita) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | कम्पितः (kampitaḥ) | कम्पितौ (kampitau) कम्पिता¹ (kampitā¹) |
कम्पिताः (kampitāḥ) कम्पितासः¹ (kampitāsaḥ¹) |
vocative | कम्पित (kampita) | कम्पितौ (kampitau) कम्पिता¹ (kampitā¹) |
कम्पिताः (kampitāḥ) कम्पितासः¹ (kampitāsaḥ¹) |
accusative | कम्पितम् (kampitam) | कम्पितौ (kampitau) कम्पिता¹ (kampitā¹) |
कम्पितान् (kampitān) |
instrumental | कम्पितेन (kampitena) | कम्पिताभ्याम् (kampitābhyām) | कम्पितैः (kampitaiḥ) कम्पितेभिः¹ (kampitebhiḥ¹) |
dative | कम्पिताय (kampitāya) | कम्पिताभ्याम् (kampitābhyām) | कम्पितेभ्यः (kampitebhyaḥ) |
ablative | कम्पितात् (kampitāt) | कम्पिताभ्याम् (kampitābhyām) | कम्पितेभ्यः (kampitebhyaḥ) |
genitive | कम्पितस्य (kampitasya) | कम्पितयोः (kampitayoḥ) | कम्पितानाम् (kampitānām) |
locative | कम्पिते (kampite) | कम्पितयोः (kampitayoḥ) | कम्पितेषु (kampiteṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | कम्पिता (kampitā) | कम्पिते (kampite) | कम्पिताः (kampitāḥ) |
vocative | कम्पिते (kampite) | कम्पिते (kampite) | कम्पिताः (kampitāḥ) |
accusative | कम्पिताम् (kampitām) | कम्पिते (kampite) | कम्पिताः (kampitāḥ) |
instrumental | कम्पितया (kampitayā) कम्पिता¹ (kampitā¹) |
कम्पिताभ्याम् (kampitābhyām) | कम्पिताभिः (kampitābhiḥ) |
dative | कम्पितायै (kampitāyai) | कम्पिताभ्याम् (kampitābhyām) | कम्पिताभ्यः (kampitābhyaḥ) |
ablative | कम्पितायाः (kampitāyāḥ) कम्पितायै² (kampitāyai²) |
कम्पिताभ्याम् (kampitābhyām) | कम्पिताभ्यः (kampitābhyaḥ) |
genitive | कम्पितायाः (kampitāyāḥ) कम्पितायै² (kampitāyai²) |
कम्पितयोः (kampitayoḥ) | कम्पितानाम् (kampitānām) |
locative | कम्पितायाम् (kampitāyām) | कम्पितयोः (kampitayoḥ) | कम्पितासु (kampitāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | कम्पितम् (kampitam) | कम्पिते (kampite) | कम्पितानि (kampitāni) कम्पिता¹ (kampitā¹) |
vocative | कम्पित (kampita) | कम्पिते (kampite) | कम्पितानि (kampitāni) कम्पिता¹ (kampitā¹) |
accusative | कम्पितम् (kampitam) | कम्पिते (kampite) | कम्पितानि (kampitāni) कम्पिता¹ (kampitā¹) |
instrumental | कम्पितेन (kampitena) | कम्पिताभ्याम् (kampitābhyām) | कम्पितैः (kampitaiḥ) कम्पितेभिः¹ (kampitebhiḥ¹) |
dative | कम्पिताय (kampitāya) | कम्पिताभ्याम् (kampitābhyām) | कम्पितेभ्यः (kampitebhyaḥ) |
ablative | कम्पितात् (kampitāt) | कम्पिताभ्याम् (kampitābhyām) | कम्पितेभ्यः (kampitebhyaḥ) |
genitive | कम्पितस्य (kampitasya) | कम्पितयोः (kampitayoḥ) | कम्पितानाम् (kampitānām) |
locative | कम्पिते (kampite) | कम्पितयोः (kampitayoḥ) | कम्पितेषु (kampiteṣu) |
- ¹Vedic
Descendants
[edit]References
[edit]- Monier Williams (1899) “कम्पित”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 252, column 3.