कक्ष्या

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From कक्ष (kakṣa).

Pronunciation

[edit]

Noun

[edit]

कक्ष्या (kakṣyā) stemf

  1. girdle, girth

Declension

[edit]
Feminine ā-stem declension of कक्ष्या (kakṣyā)
Singular Dual Plural
Nominative कक्ष्या
kakṣyā
कक्ष्ये
kakṣye
कक्ष्याः
kakṣyāḥ
Vocative कक्ष्ये
kakṣye
कक्ष्ये
kakṣye
कक्ष्याः
kakṣyāḥ
Accusative कक्ष्याम्
kakṣyām
कक्ष्ये
kakṣye
कक्ष्याः
kakṣyāḥ
Instrumental कक्ष्यया / कक्ष्या¹
kakṣyayā / kakṣyā¹
कक्ष्याभ्याम्
kakṣyābhyām
कक्ष्याभिः
kakṣyābhiḥ
Dative कक्ष्यायै
kakṣyāyai
कक्ष्याभ्याम्
kakṣyābhyām
कक्ष्याभ्यः
kakṣyābhyaḥ
Ablative कक्ष्यायाः / कक्ष्यायै²
kakṣyāyāḥ / kakṣyāyai²
कक्ष्याभ्याम्
kakṣyābhyām
कक्ष्याभ्यः
kakṣyābhyaḥ
Genitive कक्ष्यायाः / कक्ष्यायै²
kakṣyāyāḥ / kakṣyāyai²
कक्ष्ययोः
kakṣyayoḥ
कक्ष्याणाम्
kakṣyāṇām
Locative कक्ष्यायाम्
kakṣyāyām
कक्ष्ययोः
kakṣyayoḥ
कक्ष्यासु
kakṣyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]
  • Apte, Macdonell (2022) “कक्ष्या”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “kakṣyā”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press