Jump to content

कक्ष्या

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From कक्ष (kakṣa).

Pronunciation

[edit]

Noun

[edit]

कक्ष्या (kakṣyā) stemf

  1. girdle, girth

Declension

[edit]
Feminine ā-stem declension of कक्ष्या
singular dual plural
nominative कक्ष्या (kakṣyā) कक्ष्ये (kakṣye) कक्ष्याः (kakṣyāḥ)
vocative कक्ष्ये (kakṣye) कक्ष्ये (kakṣye) कक्ष्याः (kakṣyāḥ)
accusative कक्ष्याम् (kakṣyām) कक्ष्ये (kakṣye) कक्ष्याः (kakṣyāḥ)
instrumental कक्ष्यया (kakṣyayā)
कक्ष्या¹ (kakṣyā¹)
कक्ष्याभ्याम् (kakṣyābhyām) कक्ष्याभिः (kakṣyābhiḥ)
dative कक्ष्यायै (kakṣyāyai) कक्ष्याभ्याम् (kakṣyābhyām) कक्ष्याभ्यः (kakṣyābhyaḥ)
ablative कक्ष्यायाः (kakṣyāyāḥ)
कक्ष्यायै² (kakṣyāyai²)
कक्ष्याभ्याम् (kakṣyābhyām) कक्ष्याभ्यः (kakṣyābhyaḥ)
genitive कक्ष्यायाः (kakṣyāyāḥ)
कक्ष्यायै² (kakṣyāyai²)
कक्ष्ययोः (kakṣyayoḥ) कक्ष्याणाम् (kakṣyāṇām)
locative कक्ष्यायाम् (kakṣyāyām) कक्ष्ययोः (kakṣyayoḥ) कक्ष्यासु (kakṣyāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]
  • Apte, Macdonell (2022) “कक्ष्या”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “kakṣyā”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press