Jump to content

और्णवाभ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of ऊर्णवाभि (ūrṇavā́bhi, spider).

Pronunciation

[edit]

Proper noun

[edit]

और्णवाभ (aurṇavābhá) stemm

  1. "Son of Ūrṇavā́bhi', the name of a demon
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.11.18:
      धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम् अ॒वाभि॑न॒द् दानु॑म् और्णवा॒भं
      dhiṣvā́ śávaḥ śūra yéna vṛtrám avā́bhinad dā́num aurṇavābháṃ.
      Hero, assume the might wherewith you killed Vṛtra and Aurṇavābha the Dānava.

Declension

[edit]
Masculine a-stem declension of और्णवाभ
singular dual plural
nominative और्णवाभः (aurṇavābháḥ) और्णवाभौ (aurṇavābhaú)
और्णवाभा¹ (aurṇavābhā́¹)
और्णवाभाः (aurṇavābhā́ḥ)
और्णवाभासः¹ (aurṇavābhā́saḥ¹)
vocative और्णवाभ (aúrṇavābha) और्णवाभौ (aúrṇavābhau)
और्णवाभा¹ (aúrṇavābhā¹)
और्णवाभाः (aúrṇavābhāḥ)
और्णवाभासः¹ (aúrṇavābhāsaḥ¹)
accusative और्णवाभम् (aurṇavābhám) और्णवाभौ (aurṇavābhaú)
और्णवाभा¹ (aurṇavābhā́¹)
और्णवाभान् (aurṇavābhā́n)
instrumental और्णवाभेन (aurṇavābhéna) और्णवाभाभ्याम् (aurṇavābhā́bhyām) और्णवाभैः (aurṇavābhaíḥ)
और्णवाभेभिः¹ (aurṇavābhébhiḥ¹)
dative और्णवाभाय (aurṇavābhā́ya) और्णवाभाभ्याम् (aurṇavābhā́bhyām) और्णवाभेभ्यः (aurṇavābhébhyaḥ)
ablative और्णवाभात् (aurṇavābhā́t) और्णवाभाभ्याम् (aurṇavābhā́bhyām) और्णवाभेभ्यः (aurṇavābhébhyaḥ)
genitive और्णवाभस्य (aurṇavābhásya) और्णवाभयोः (aurṇavābháyoḥ) और्णवाभानाम् (aurṇavābhā́nām)
locative और्णवाभे (aurṇavābhé) और्णवाभयोः (aurṇavābháyoḥ) और्णवाभेषु (aurṇavābhéṣu)
  • ¹Vedic