Jump to content

ओतु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *Háwtuṣ, from Proto-Indo-European *h₁éw-tu-s, from *weh₁y- (to weave).

Pronunciation

[edit]

Noun

[edit]

ओतु (ótu) stemm

  1. the yarn of a web
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.9.2:
      नाहं तन्तुं न वि जानाम्य्ओतुं न यं वयन्ति समरेऽतमानाः।
      nāhaṃ tantuṃ na vi jānāmyotuṃ na yaṃ vayanti samareʼtamānāḥ.
      I know not either warp or woof, I know not the web they weave when moving to the contest.

Declension

[edit]
Masculine u-stem declension of ओतु
singular dual plural
nominative ओतुः (ótuḥ) ओतू (ótū) ओतवः (ótavaḥ)
vocative ओतो (óto) ओतू (ótū) ओतवः (ótavaḥ)
accusative ओतुम् (ótum) ओतू (ótū) ओतून् (ótūn)
instrumental ओतुना (ótunā)
ओत्वा¹ (ótvā¹)
ओतुभ्याम् (ótubhyām) ओतुभिः (ótubhiḥ)
dative ओतवे (ótave)
ओत्वे¹ (ótve¹)
ओतुभ्याम् (ótubhyām) ओतुभ्यः (ótubhyaḥ)
ablative ओतोः (ótoḥ)
ओत्वः¹ (ótvaḥ¹)
ओतुभ्याम् (ótubhyām) ओतुभ्यः (ótubhyaḥ)
genitive ओतोः (ótoḥ)
ओत्वः¹ (ótvaḥ¹)
ओत्वोः (ótvoḥ) ओतूनाम् (ótūnām)
locative ओतौ (ótau) ओत्वोः (ótvoḥ) ओतुषु (ótuṣu)
  • ¹Vedic

References

[edit]