Jump to content

एकाह

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

एकाह (ekāha) stemm

  1. the duration of one day
  2. a Soma sacrifice in which Soma is prepared during one day only

Declension

[edit]
Masculine a-stem declension of एकाह
singular dual plural
nominative एकाहः (ekāhaḥ) एकाहौ (ekāhau)
एकाहा¹ (ekāhā¹)
एकाहाः (ekāhāḥ)
एकाहासः¹ (ekāhāsaḥ¹)
vocative एकाह (ekāha) एकाहौ (ekāhau)
एकाहा¹ (ekāhā¹)
एकाहाः (ekāhāḥ)
एकाहासः¹ (ekāhāsaḥ¹)
accusative एकाहम् (ekāham) एकाहौ (ekāhau)
एकाहा¹ (ekāhā¹)
एकाहान् (ekāhān)
instrumental एकाहेन (ekāhena) एकाहाभ्याम् (ekāhābhyām) एकाहैः (ekāhaiḥ)
एकाहेभिः¹ (ekāhebhiḥ¹)
dative एकाहाय (ekāhāya) एकाहाभ्याम् (ekāhābhyām) एकाहेभ्यः (ekāhebhyaḥ)
ablative एकाहात् (ekāhāt) एकाहाभ्याम् (ekāhābhyām) एकाहेभ्यः (ekāhebhyaḥ)
genitive एकाहस्य (ekāhasya) एकाहयोः (ekāhayoḥ) एकाहानाम् (ekāhānām)
locative एकाहे (ekāhe) एकाहयोः (ekāhayoḥ) एकाहेषु (ekāheṣu)
  • ¹Vedic

References

[edit]