Jump to content

ऋष्व

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hr̥šwás, from Proto-Indo-European *h₃r̥s-wó-s, ultimately from the root *h₃er- (to rise). Cognate with Avestan 𐬆𐬭𐬆𐬱𐬬𐬀 (ərəšva), Ancient Greek ὄρος (óros).

Pronunciation

[edit]

Adjective

[edit]

ऋष्व (ṛṣvá) stem

  1. elevated, high
  2. sublime, great, noble (as gods)

Declension

[edit]
Masculine a-stem declension of ऋष्व
singular dual plural
nominative ऋष्वः (ṛṣváḥ) ऋष्वौ (ṛṣvaú)
ऋष्वा¹ (ṛṣvā́¹)
ऋष्वाः (ṛṣvā́ḥ)
ऋष्वासः¹ (ṛṣvā́saḥ¹)
vocative ऋष्व (ṛ́ṣva) ऋष्वौ (ṛ́ṣvau)
ऋष्वा¹ (ṛ́ṣvā¹)
ऋष्वाः (ṛ́ṣvāḥ)
ऋष्वासः¹ (ṛ́ṣvāsaḥ¹)
accusative ऋष्वम् (ṛṣvám) ऋष्वौ (ṛṣvaú)
ऋष्वा¹ (ṛṣvā́¹)
ऋष्वान् (ṛṣvā́n)
instrumental ऋष्वेण (ṛṣvéṇa) ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वैः (ṛṣvaíḥ)
ऋष्वेभिः¹ (ṛṣvébhiḥ¹)
dative ऋष्वाय (ṛṣvā́ya) ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वेभ्यः (ṛṣvébhyaḥ)
ablative ऋष्वात् (ṛṣvā́t) ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वेभ्यः (ṛṣvébhyaḥ)
genitive ऋष्वस्य (ṛṣvásya) ऋष्वयोः (ṛṣváyoḥ) ऋष्वाणाम् (ṛṣvā́ṇām)
locative ऋष्वे (ṛṣvé) ऋष्वयोः (ṛṣváyoḥ) ऋष्वेषु (ṛṣvéṣu)
  • ¹Vedic
Feminine ā-stem declension of ऋष्वा
singular dual plural
nominative ऋष्वा (ṛṣvā́) ऋष्वे (ṛṣvé) ऋष्वाः (ṛṣvā́ḥ)
vocative ऋष्वे (ṛ́ṣve) ऋष्वे (ṛ́ṣve) ऋष्वाः (ṛ́ṣvāḥ)
accusative ऋष्वाम् (ṛṣvā́m) ऋष्वे (ṛṣvé) ऋष्वाः (ṛṣvā́ḥ)
instrumental ऋष्वया (ṛṣváyā)
ऋष्वा¹ (ṛṣvā́¹)
ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वाभिः (ṛṣvā́bhiḥ)
dative ऋष्वायै (ṛṣvā́yai) ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वाभ्यः (ṛṣvā́bhyaḥ)
ablative ऋष्वायाः (ṛṣvā́yāḥ)
ऋष्वायै² (ṛṣvā́yai²)
ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वाभ्यः (ṛṣvā́bhyaḥ)
genitive ऋष्वायाः (ṛṣvā́yāḥ)
ऋष्वायै² (ṛṣvā́yai²)
ऋष्वयोः (ṛṣváyoḥ) ऋष्वाणाम् (ṛṣvā́ṇām)
locative ऋष्वायाम् (ṛṣvā́yām) ऋष्वयोः (ṛṣváyoḥ) ऋष्वासु (ṛṣvā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋष्व
singular dual plural
nominative ऋष्वम् (ṛṣvám) ऋष्वे (ṛṣvé) ऋष्वाणि (ṛṣvā́ṇi)
ऋष्वा¹ (ṛṣvā́¹)
vocative ऋष्व (ṛ́ṣva) ऋष्वे (ṛ́ṣve) ऋष्वाणि (ṛ́ṣvāṇi)
ऋष्वा¹ (ṛ́ṣvā¹)
accusative ऋष्वम् (ṛṣvám) ऋष्वे (ṛṣvé) ऋष्वाणि (ṛṣvā́ṇi)
ऋष्वा¹ (ṛṣvā́¹)
instrumental ऋष्वेण (ṛṣvéṇa) ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वैः (ṛṣvaíḥ)
ऋष्वेभिः¹ (ṛṣvébhiḥ¹)
dative ऋष्वाय (ṛṣvā́ya) ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वेभ्यः (ṛṣvébhyaḥ)
ablative ऋष्वात् (ṛṣvā́t) ऋष्वाभ्याम् (ṛṣvā́bhyām) ऋष्वेभ्यः (ṛṣvébhyaḥ)
genitive ऋष्वस्य (ṛṣvásya) ऋष्वयोः (ṛṣváyoḥ) ऋष्वाणाम् (ṛṣvā́ṇām)
locative ऋष्वे (ṛṣvé) ऋष्वयोः (ṛṣváyoḥ) ऋष्वेषु (ṛṣvéṣu)
  • ¹Vedic

References

[edit]