Jump to content

ऋतप्सु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Compound of ऋत (ṛta, truth) + प्सु (psu, aspect, appearance, form).

Pronunciation

[edit]

Noun

[edit]

ऋतप्सु (ṛtápsu) stem?

  1. 'one whose appearance is truth'
  2. 'one who consumes the sacrificial food'
  3. dual epithet of the Asvins
    antár yád vaníno vām ṛtapsū hvāró ná śúcir yájate havíṣmān

Declension

[edit]
Masculine u-stem declension of ऋतप्सु
singular dual plural
nominative ऋतप्सुः (ṛtápsuḥ) ऋतप्सू (ṛtápsū) ऋतप्सवः (ṛtápsavaḥ)
vocative ऋतप्सो (ṛ́tapso) ऋतप्सू (ṛ́tapsū) ऋतप्सवः (ṛ́tapsavaḥ)
accusative ऋतप्सुम् (ṛtápsum) ऋतप्सू (ṛtápsū) ऋतप्सून् (ṛtápsūn)
instrumental ऋतप्सुना (ṛtápsunā)
ऋतप्स्वा¹ (ṛtápsvā¹)
ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभिः (ṛtápsubhiḥ)
dative ऋतप्सवे (ṛtápsave) ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभ्यः (ṛtápsubhyaḥ)
ablative ऋतप्सोः (ṛtápsoḥ) ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभ्यः (ṛtápsubhyaḥ)
genitive ऋतप्सोः (ṛtápsoḥ) ऋतप्स्वोः (ṛtápsvoḥ) ऋतप्सूनाम् (ṛtápsūnām)
locative ऋतप्सौ (ṛtápsau) ऋतप्स्वोः (ṛtápsvoḥ) ऋतप्सुषु (ṛtápsuṣu)
  • ¹Vedic
Feminine u-stem declension of ऋतप्सु
singular dual plural
nominative ऋतप्सुः (ṛtápsuḥ) ऋतप्सू (ṛtápsū) ऋतप्सवः (ṛtápsavaḥ)
vocative ऋतप्सो (ṛ́tapso) ऋतप्सू (ṛ́tapsū) ऋतप्सवः (ṛ́tapsavaḥ)
accusative ऋतप्सुम् (ṛtápsum) ऋतप्सू (ṛtápsū) ऋतप्सूः (ṛtápsūḥ)
instrumental ऋतप्स्वा (ṛtápsvā) ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभिः (ṛtápsubhiḥ)
dative ऋतप्सवे (ṛtápsave)
ऋतप्स्वै¹ (ṛtápsvai¹)
ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभ्यः (ṛtápsubhyaḥ)
ablative ऋतप्सोः (ṛtápsoḥ)
ऋतप्स्वाः¹ (ṛtápsvāḥ¹)
ऋतप्स्वै² (ṛtápsvai²)
ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभ्यः (ṛtápsubhyaḥ)
genitive ऋतप्सोः (ṛtápsoḥ)
ऋतप्स्वाः¹ (ṛtápsvāḥ¹)
ऋतप्स्वै² (ṛtápsvai²)
ऋतप्स्वोः (ṛtápsvoḥ) ऋतप्सूनाम् (ṛtápsūnām)
locative ऋतप्सौ (ṛtápsau)
ऋतप्स्वाम्¹ (ṛtápsvām¹)
ऋतप्स्वोः (ṛtápsvoḥ) ऋतप्सुषु (ṛtápsuṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of ऋतप्सु
singular dual plural
nominative ऋतप्सु (ṛtápsu) ऋतप्सुनी (ṛtápsunī) ऋतप्सूनि (ṛtápsūni)
ऋतप्सु¹ (ṛtápsu¹)
ऋतप्सू¹ (ṛtápsū¹)
vocative ऋतप्सु (ṛ́tapsu)
ऋतप्सो (ṛ́tapso)
ऋतप्सुनी (ṛ́tapsunī) ऋतप्सूनि (ṛ́tapsūni)
ऋतप्सु¹ (ṛ́tapsu¹)
ऋतप्सू¹ (ṛ́tapsū¹)
accusative ऋतप्सु (ṛtápsu) ऋतप्सुनी (ṛtápsunī) ऋतप्सूनि (ṛtápsūni)
ऋतप्सु¹ (ṛtápsu¹)
ऋतप्सू¹ (ṛtápsū¹)
instrumental ऋतप्सुना (ṛtápsunā)
ऋतप्स्वा¹ (ṛtápsvā¹)
ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभिः (ṛtápsubhiḥ)
dative ऋतप्सुने (ṛtápsune)
ऋतप्सवे¹ (ṛtápsave¹)
ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभ्यः (ṛtápsubhyaḥ)
ablative ऋतप्सुनः (ṛtápsunaḥ)
ऋतप्सोः¹ (ṛtápsoḥ¹)
ऋतप्सुभ्याम् (ṛtápsubhyām) ऋतप्सुभ्यः (ṛtápsubhyaḥ)
genitive ऋतप्सुनः (ṛtápsunaḥ)
ऋतप्सोः¹ (ṛtápsoḥ¹)
ऋतप्सुनोः (ṛtápsunoḥ) ऋतप्सूनाम् (ṛtápsūnām)
locative ऋतप्सुनि (ṛtápsuni)
ऋतप्सौ¹ (ṛtápsau¹)
ऋतप्सुनोः (ṛtápsunoḥ) ऋतप्सुषु (ṛtápsuṣu)
  • ¹Vedic

References

[edit]