Jump to content

उष्मन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

See the etymology of the corresponding lemma form.

Pronunciation

[edit]

Noun

[edit]

उष्मन् (uṣman) stemm

  1. alternative form of ऊष्मन् (ūṣman)

Declension

[edit]
Masculine an-stem declension of उष्मन्
singular dual plural
nominative उष्मा (uṣmā) उष्माणौ (uṣmāṇau)
उष्माणा¹ (uṣmāṇā¹)
उष्माणः (uṣmāṇaḥ)
vocative उष्मन् (uṣman) उष्माणौ (uṣmāṇau)
उष्माणा¹ (uṣmāṇā¹)
उष्माणः (uṣmāṇaḥ)
accusative उष्माणम् (uṣmāṇam) उष्माणौ (uṣmāṇau)
उष्माणा¹ (uṣmāṇā¹)
उष्मणः (uṣmaṇaḥ)
instrumental उष्मणा (uṣmaṇā) उष्मभ्याम् (uṣmabhyām) उष्मभिः (uṣmabhiḥ)
dative उष्मणे (uṣmaṇe) उष्मभ्याम् (uṣmabhyām) उष्मभ्यः (uṣmabhyaḥ)
ablative उष्मणः (uṣmaṇaḥ) उष्मभ्याम् (uṣmabhyām) उष्मभ्यः (uṣmabhyaḥ)
genitive उष्मणः (uṣmaṇaḥ) उष्मणोः (uṣmaṇoḥ) उष्मणाम् (uṣmaṇām)
locative उष्मणि (uṣmaṇi)
उष्मन्¹ (uṣman¹)
उष्मणोः (uṣmaṇoḥ) उष्मसु (uṣmasu)
  • ¹Vedic
[edit]