Jump to content

उशिज्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *uśíkṣ, from Proto-Indo-Iranian *ućíkš (sacrificing priest); see there for more. Cognate with Old Avestan 𐬎𐬯𐬌𐬑𐬱 (usixš, non-Zoroastrian sacrificer).

Pronunciation

[edit]

Adjective

[edit]

उशिज् (uśíj) stem

  1. wishing, desiring; earnest (used to describe sacrificing priests)
  2. desirable

Declension

[edit]
Masculine root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
vocative उशिक् (úśik) उशिजौ (úśijau)
उशिजा¹ (úśijā¹)
उशिजः (úśijaḥ)
accusative उशिजम् (uśíjam) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)
  • ¹Vedic
Feminine root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
vocative उशिक् (úśik) उशिजौ (úśijau)
उशिजा¹ (úśijā¹)
उशिजः (úśijaḥ)
accusative उशिजम् (uśíjam) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)
  • ¹Vedic
Neuter root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजी (uśíjī) उशिञ्जि (uśíñji)
vocative उशिक् (úśik) उशिजी (úśijī) उशिञ्जि (úśiñji)
accusative उशिक् (uśík) उशिजी (uśíjī) उशिञ्जि (uśíñji)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)

Noun

[edit]

उशिज् (uśíj) stemm

  1. a kind of priest
  2. fire
  3. ghee, clarified butter

Declension

[edit]
Masculine root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
vocative उशिक् (úśik) उशिजौ (úśijau)
उशिजा¹ (úśijā¹)
उशिजः (úśijaḥ)
accusative उशिजम् (uśíjam) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)
  • ¹Vedic

References

[edit]