Jump to content

उपार्जन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उप- (upa-) +‎ अर्ज् (arj) +‎ -अन (-ana).

Pronunciation

[edit]

Noun

[edit]

उपार्जन (upārjana) stemn

  1. procuring, earning
    • c. 300 BCE, Pañcatantra Dharmabuddhi ca duṣṭabuddhi:
      तावर्थोपार्जननिमित्तं देशान्तरं गतौ
      tāvarthopārjananimittaṃ deśāntaraṃ gatau
      thus, having the acquisition of wealth in mind, they went to another region

Declension

[edit]
Neuter a-stem declension of उपार्जन
singular dual plural
nominative उपार्जनम् (upārjanam) उपार्जने (upārjane) उपार्जनानि (upārjanāni)
उपार्जना¹ (upārjanā¹)
vocative उपार्जन (upārjana) उपार्जने (upārjane) उपार्जनानि (upārjanāni)
उपार्जना¹ (upārjanā¹)
accusative उपार्जनम् (upārjanam) उपार्जने (upārjane) उपार्जनानि (upārjanāni)
उपार्जना¹ (upārjanā¹)
instrumental उपार्जनेन (upārjanena) उपार्जनाभ्याम् (upārjanābhyām) उपार्जनैः (upārjanaiḥ)
उपार्जनेभिः¹ (upārjanebhiḥ¹)
dative उपार्जनाय (upārjanāya) उपार्जनाभ्याम् (upārjanābhyām) उपार्जनेभ्यः (upārjanebhyaḥ)
ablative उपार्जनात् (upārjanāt) उपार्जनाभ्याम् (upārjanābhyām) उपार्जनेभ्यः (upārjanebhyaḥ)
genitive उपार्जनस्य (upārjanasya) उपार्जनयोः (upārjanayoḥ) उपार्जनानाम् (upārjanānām)
locative उपार्जने (upārjane) उपार्जनयोः (upārjanayoḥ) उपार्जनेषु (upārjaneṣu)
  • ¹Vedic

References

[edit]