Jump to content

उपान्त

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

उप- (upa-) +‎ अन्त (anta)

Noun

[edit]

उपान्त (upānta) stemn

  1. nearness, proximity
  2. edge, margin, border

Declension

[edit]
Neuter a-stem declension of उपान्त
singular dual plural
nominative उपान्तम् (upāntam) उपान्ते (upānte) उपान्तानि (upāntāni)
उपान्ता¹ (upāntā¹)
vocative उपान्त (upānta) उपान्ते (upānte) उपान्तानि (upāntāni)
उपान्ता¹ (upāntā¹)
accusative उपान्तम् (upāntam) उपान्ते (upānte) उपान्तानि (upāntāni)
उपान्ता¹ (upāntā¹)
instrumental उपान्तेन (upāntena) उपान्ताभ्याम् (upāntābhyām) उपान्तैः (upāntaiḥ)
उपान्तेभिः¹ (upāntebhiḥ¹)
dative उपान्ताय (upāntāya) उपान्ताभ्याम् (upāntābhyām) उपान्तेभ्यः (upāntebhyaḥ)
ablative उपान्तात् (upāntāt) उपान्ताभ्याम् (upāntābhyām) उपान्तेभ्यः (upāntebhyaḥ)
genitive उपान्तस्य (upāntasya) उपान्तयोः (upāntayoḥ) उपान्तानाम् (upāntānām)
locative उपान्ते (upānte) उपान्तयोः (upāntayoḥ) उपान्तेषु (upānteṣu)
  • ¹Vedic

Descendants

[edit]
  • Tocharian B: uwaṃt (possibly)

Adjective

[edit]

उपान्त (upānta)

  1. near the end of something