Jump to content

उपानह्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-Aryan *upaHnádʰ- (that which is tied below), from Proto-Indo-Iranian *upa- (under, below) +‎ *Hnadʰ- (to tie, to bind). By surface analysis, उप (upa, under, below) +‎ नह् (nah, to bind). Cognate with Avestan 𐬥𐬀𐬯𐬐𐬀 (naska, bundle), 𐬥𐬀𐬜𐬀 (naδa, headgear).

    Pronunciation

    [edit]

    Noun

    [edit]

    उपानह् (upānáh) stemf

    1. a shoe, sandal
      • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) V.4.4.4:
        ...मृत्युर् वा एष यद् अग्निः । ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । कार्ष्णी उपानहाव् उप मुञ्चते ब्रह्मणैव मृत्योर् अन्तर् धत्ते...
        ...mṛtyúr vā́ eṣá yád agníḥ. bráhmaṇa etád rūpáṃ yát kṛṣṇājinám. kā́rṣṇī upānáhāv úpa muñcate bráhmaṇaivá mṛtyór antár dhatte...
        ...the fire [represents] death; the black antelope skin [represents] holy power; he puts on a pair of sandals made of black antelope skin; verily by the holy power he shuts himself away from death...

    Declension

    [edit]

    The final -ह् (-h) of the root नह् (nah) normally reverts to a dental. In this case, conversion to a retroflex also occurs.

    Feminine root-stem declension of उपानह्
    singular dual plural
    nominative उपानत् (upānát) उपानहौ (upānáhau)
    उपानहा¹ (upānáhā¹)
    उपानहः (upānáhaḥ)
    vocative उपानत् (úpānat) उपानहौ (úpānahau)
    उपानहा¹ (úpānahā¹)
    उपानहः (úpānahaḥ)
    accusative उपानहम् (upānáham) उपानहौ (upānáhau)
    उपानहा¹ (upānáhā¹)
    उपानहः (upānáhaḥ)
    instrumental उपानहा (upānáhā) उपानद्भ्याम् (upānádbhyām) उपानद्भिः (upānádbhiḥ)
    dative उपानहे (upānáhe) उपानद्भ्याम् (upānádbhyām) उपानद्भ्यः (upānádbhyaḥ)
    ablative उपानहः (upānáhaḥ) उपानद्भ्याम् (upānádbhyām) उपानद्भ्यः (upānádbhyaḥ)
    genitive उपानहः (upānáhaḥ) उपानहोः (upānáhoḥ) उपानहाम् (upānáhām)
    locative उपानहि (upānáhi) उपानहोः (upānáhoḥ) उपानत्सु (upānátsu)
    • ¹Vedic
    Feminine root-stem declension of उपानह्
    singular dual plural
    nominative उपानट् (upānáṭ) उपानहौ (upānáhau)
    उपानहा¹ (upānáhā¹)
    उपानहः (upānáhaḥ)
    vocative उपानट् (úpānaṭ) उपानहौ (úpānahau)
    उपानहा¹ (úpānahā¹)
    उपानहः (úpānahaḥ)
    accusative उपानहम् (upānáham) उपानहौ (upānáhau)
    उपानहा¹ (upānáhā¹)
    उपानहः (upānáhaḥ)
    instrumental उपानहा (upānáhā) उपानड्भ्याम् (upānáḍbhyām) उपानड्भिः (upānáḍbhiḥ)
    dative उपानहे (upānáhe) उपानड्भ्याम् (upānáḍbhyām) उपानड्भ्यः (upānáḍbhyaḥ)
    ablative उपानहः (upānáhaḥ) उपानड्भ्याम् (upānáḍbhyām) उपानड्भ्यः (upānáḍbhyaḥ)
    genitive उपानहः (upānáhaḥ) उपानहोः (upānáhoḥ) उपानहाम् (upānáhām)
    locative उपानहि (upānáhi) उपानहोः (upānáhoḥ) उपानट्सु (upānáṭsu)
    • ¹Vedic

    Derived terms

    [edit]

    Descendants

    [edit]

    References

    [edit]